________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६२३] भाष्यं [२५३...]
-
-
प्रत्याख्या नाध्य
प्रत सूत्रांक
आवश्यक हारिभ
द्रीया ॥८६॥
[सू.]
सम्वेसिपि नयाणं बहुविहवत्तब्धयं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणहिओ साहू ॥ १६२३ ॥
॥इति पञ्चक्खाणनिजुत्ती समत्ता । श्रीभद्रबाहुखामिविरचितं श्रीमदावश्यकसूत्रं सम्पूर्णम् ॥ 'णातम्मि गेण्हितवे' गाहा व्याख्या-ज्ञाते-सम्यकपरिच्छिन्ने 'गेण्हितबे'ति ग्रहीतव्ये उपादेये 'अगिण्हितबंमित्ति अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः, चशब्दः खलुभयोर्ग्रहीतव्याग्रहीतव्ययोतिस्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थों | वा, एवकारस्ववधारणाथें, तस्यैव च व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एवं ग्रहीतव्ये अग्रहीतब्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 'अत्थंमित्ति अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः सचन्दनाङ्गनादिः अग्रहीतव्यो विषशख कण्टकादिः उपेक्षणीयस्तृणादिः आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतब्यो मिथ्यात्वादिरुपेक्षणीयो विपक्षाभ्युदयादिरिति,
तस्मिन्न. यतितव्यमेव इति-ऐहिकामुष्मिकफलप्रात्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्यादिलक्षणः प्रयतः कार्य इत्यर्थः । है इत्थं चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाने वर्तमानस्य फलाविर्सवाददर्शनात् , तथा चाम्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथाऽऽपुष्मिकफलप्राप्यर्थिना हि ज्ञान एवं यति-- तव्यं, तथाऽऽगमोऽप्येवमेव व्यवस्थितः, यत उक्त-"पदमणाणं ततो दया, एवं चिट्ठति सबसंजते । अण्णाणी किं काहिति किं वा णाहिति छेयपावयं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं यस्मात् तीर्थकरगणधरैरगीतार्थानां केवलानां विहारकि
धर्म ज्ञानं ततो दया एवं तिइति सर्वसंयतः । अज्ञानी किं करिष्यति किं वा शाखति के पापर्क वा ॥1॥
दीप अनुक्रम [८४-९२]
॥८६४॥
andiaray.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~417