________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१२] भाष्यं [२५३...]
नाध्य
प्रत सूत्रांक
आवश्यक-नाण्यातुर्नियुक्तिकारेण साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्ते, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरिचप्रत्याख्या हारिभ- चत्वारो भेदा भवन्ति, तत्र चतुर्भझे गोणिदृष्टान्त इति गाथाक्षराधेः ॥ १६१३ ॥ भावार्थ तु स्वयमेवाहद्रीया
मूलगुणउत्सरगुणे सब्वे देसे य तय सुडीए । पचक्खाणविहिनू पञ्चक्खाया गुरू होइ ।। १५१४ ॥ ॥८६॥
'मूलगुण' गाहा व्याख्या-मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धी-पविधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः-आचार्यों भवतीति गाथार्थः॥ १६१४ ॥ किइकम्माइविहिन्न उबओगपरो अ असढभावो अ । संविग्गधिरपदन्नो पचक्खार्वितओ भणिओ ॥ १६१५ ॥1
'किइकम्मा'गाहा व्याख्या-कृतिकर्मादिविधिज्ञः-वन्दनाकारादिप्रकारज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एवं चोपयोगप्रधानश्च अशठभावश्च-शुद्धचित्तश्च संविनो-मोक्षार्थी स्थिरप्रतिज्ञा-न भाषितमन्यथा करोति, प्रत्याख्यापयतीति प्रत्याख्यापयिता-शिष्यः एवंभूतो भणितः तीर्थकरगणधरैरिति गाथार्थः ॥ १५१५॥ इत्थं पुण चउभंगो जाणगइअरंभि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ॥१६१६ ॥
॥८६॥ 'इत्थं पुण'गाथा व्याख्या-एत्थ पुण पचक्खायंतस्स पञ्चक्खावेंतस्स य चउभंगो-जाणतो जाणगस्स पचक्खाति शुद्ध
दीप अनुक्रम [८४-९२]
RACTICHROXENCES
भन्न पुनः प्रत्याश्यातुः प्रत्यायधापयितुश्च चतुर्भशी-हो शस्थ सकाशात प्रत्यायाति पुर्व
natorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~409