SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१३] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२...', प्रत सूत्रांक [सू.१३] आवश्यक-क्रिया, तत्र निसर्गः-स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति,आह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति । प्रत्याख्या हारिभ- कथमुच्यते निसर्गेण वेत्यादि !, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः, उक्तं च-"ऊसरदेस दहिलयं नाध्य द्रीया च विझाइ धणदवो पप्प । इय मिच्छस्स अणुदये उवसमसम्म लभति जीवो ॥१॥जीवादीणमधिगमो मिच्छत्तस्स तु श्रावका ताधिक खयोवसमभावे । अधिगमसम्म जीवो पाइ विसुद्धपरिणामो ॥२॥"त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्पापां सम्य॥८३९|| क्वादिभावरलावाप्ति विज्ञायोपलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपरेणातिचारपरिहारवता भवितव्यमि-15 दत्यस्याथेस्योक्तस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकार: 'पञ्चातिचारविसुद्ध'मित्यादि सूत्र, इदं च सम्यक्त्वं प्रागनिरूपितशङ्कादिपश्चातिचारविशुद्धमनुपालनीयमिति शेषः, तथा अणुव्रतगुणत्रतानि-पानिरूपितस्वरूपाणि दृढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहाः-कृतलोचघृतप्रदानादयः शुद्धा-भगाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमा:-पूर्वोक्ताः 'दसणवयसामाइय' इत्यादिना ग्रन्थेन, आदिशब्दादनित्यादिभावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोपणाराधना चातिचाररहिता पालनीयेत्यध्याहारः, तत्रैव पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि ॥८३९॥ ऊपरदेश दग्धं च विध्यायति वनदवः प्राप्य । एवं मिथ्यात्वस्थानुदये औपशमिकसम्पनवं लभते जीवः ॥1॥ जीवादीनामधिगमो मिथ्यात्वस्य || क्षयोपशमभावे । अधिगमसम्बक्तवं जीवः प्रामोति विशुपरिणामः ॥२॥ दीप अनुक्रम [८१] 4-9424495 Indinrary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~367~
SR No.035031
Book TitleSavruttik Aagam Sootraani 1 Part 31 Aavashyak Mool evam Vrutti Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy