________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१२] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२...',
प्रत सूत्रांक
[सू.१२]
आवश्यकता होतोसि विभासा । इदमपि च शिक्षापदनतमतिचाररहितमनुपालनीयमिति, अत आह-अतिथिसंविभागस्य-प्रागनिरू-15
प्रत्याख्या हारिभपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याःन समाचरितव्याः, तद्यथा-'सचित्तनिक्षेपणं' सचित्तेषु-बीह्या-2
नाध्य द्रीया दिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं 'सचित्तपिधान' सचित्तेन फलादिना पिधान-स्थगनमिति समासः,
श्रावकत्र1८३८॥ भावना प्राग्वत् , 'कालातिक्रम' इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं | ताधिक
वा भुलेऽतिक्रान्ते वा, तदा च किं तेन लब्धेनापि कालातिकान्तत्वात् तस्य, उक्तं च-"काले दिण्णस्स पधेयणस्स अग्धो ण तीरते काउं। तस्सेव अकालपणामियस्स गेण्हतया णस्थि ॥१॥" 'परव्यपदेश' इत्यात्मव्यतिरक्को योऽन्यः स परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिदमिति, नास्माकीनमतो न ददामि, किश्चिद्याचितो वाऽभिधत्ते-विद्यमान एवामुकस्वेदमस्ति, तत्र गत्वा मार्गवत यूयमिति, 'मात्सर्य' इति याचितः कुप्यति सदपि न ददाति, परोन्नतिवैमनस्यं च मात्सर्य'मिति, एतेन तावद् द्रमकेण याचितेन | दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थं | शिक्षापदनतं, अधुना इत्येष श्रमणोपासकधर्मः। आह-कानि पुनरणुप्रतादीनामित्वराणि यावत्कथिकानीति ?, अत्रोच्यते
इत्थं घुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणब्वयाई आवकहियाई, चत्तारि सिक्खावयाई इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तंजहा-तं निसग्गेण वा अभिगमेण वा पंच-11 ॥८३८॥
भविष्यदिति विभाषा । २ काले दत्तस्य प्रहेणकस्या! न पाक्यते कर्तुम् । तस्वैचाकालदत्तस्य प्राहका न सन्ति ॥ १॥
दीप
*CASA
अनुक्रम
[८०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~365