________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२८३] भाष्यं [२०६...],
प्रत सूत्रांक
आवश्यक- हारिभ
द्रीया ॥६६॥
गुंदा
करेंति, ते विहरंता पाडलिपुत्तं गया, तत्थ वसुभूती सेट्ठी, तेर्सि अंतियं धम्म सोच्चा सावगो जाओ, सो अण्णया भणप्रतिक्रमअजसुहत्थिं-भय । मञ्झ दिन्नो संसारनित्थरणोवाओ, मए सयणस्स परिकहियं तं न तहा लग्गई, तुम्भेवि ता अण- णाध्य. भिजोएणं गंतूर्ण कहेहित्ति, सो गंतूण पकहिओ, तत्थ य महागिरी पविछो, ते दद्दूण सहसा उहिओ, बसुभूती भणइ- योगसं० तुभवि अन्ने आयरिया, ताहे सुहस्थी तेसिं गुणसंथवं करेइ, जहा-जिणकप्पो अतीतो तहावि एए एवं परिकम करेंति, अनिश्नि|एवं तेसिं चिरं कहिचा अणुषयाणि य दाऊण गओ सुहत्थी, तेण वसुभूइणा जेमित्ता ते भणिया-जइ एरिसो साहू एज तूपसिआतो से तुम्भे उज्झंतगाणि एवं करेज, एवं दिण्णे महाफलं भविस्सइ, बीयदिवसे महागिरी भिक्खस्स पविठ्ठा, तं अपुध- महागिकरणं दट्टण चिंतेइ-दवओ४, णायं जहा णाओ अहति तहेब अब्भमिते नियत्ता भणंति-अजो! अणेसणा कया, केणं? तुमे जेणसि कलं अभुडिओ, दोवि जणा वतिदिसं गया, तत्थ जियपडिमं वंदित्ता अजमहागिरी एलकच्छं गया
कुर्वन्ति, ते (मुहस्तिनः) विहरन्तः पाटलीपुत्रं गताः, तत्र चसुभूतिः श्रेष्ठी, तेषामन्तिके धर्म श्रुत्वा श्रावको जाता, सोऽन्यदा भगति मार्यमुद। | तिनं-भगवन ! मह्यं दत्तः संसारनिस्तरणोपायः, मया स्वजनाय परिकथितं तक तथा लगति, यूयमपि तत् अनभियोगेन गत्या कषयतेति, स गत्वा प्रकषितः । ॥६६८॥ तत्र च महागिरिः प्रविष्टः, सान् दृष्ट्वा सहसोधितः, वसुभूतिभणति-युष्माकमप्यन्ये आचार्याः, तदा सुहस्तिनस्तेषां गुणसंस्तवं कुर्वन्ति, यथा जिनकत्सोऽतीतम्तयाप्येते एवं परिकर्म कुर्वन्ति, एवं तेभ्यश्चिरं कथयित्वाऽनुसतानि च दत्वा गतः सुहस्ती, तेन वसुभूतिना जिमिष्या ते भणिता: यद्येवादशः साधुराया
तु तदा ती ययमक्षितकान्य कुर्यातएवं दसे महाफत भविष्यति, द्वितीय दिवसे महागिरिभिक्षावै प्रविष्टः, तदपूर्वकरणं हटा चिन्तयति-न्यतः ज्ञातं यथा हातोऽहमिति तयैवाभ्रान्ता निर्गता भणन्ति-आर्य ! भनेषणा कृता, कर्थ 1, वं येनाति कल्येऽम्युस्थितः, द्वावपि बनौ विदेशं गतौ, नत्र जीवप्रतिमा वन्दित्वा भार्यमहागिरव एकाक्षं गता
दीप अनुक्रम [२६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~26