________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५२३] भाष्यं [२३१...], प्रक्षेप [१]
प्रत सूत्रांक
૭૮
[सू.]
दीप अनुक्रम
आवश्यक- आचार्य स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह-जा देवसियं दुगुणं चिंतइ' गाहा व्याख्या-निगदसिद्धा, कायोत्सहारिभ- नवरं चेष्टा व्यापाररूपाऽवगन्तव्या ॥१५२१॥ नमोकारच उवीसग' गाहा व्याख्या-'नमोकारे'ति कोउस्सग्गसमत्तीए नमोका-18] गाध्यक द्रीया रेण पारेंति नमो अरहंताणंति, 'चउवीसग'त्ति पुणो जेहिं इमं तित्थं देसियं तेसिं तित्थगराणं उसभादीणं चवीसत्थएणं, प्रतिकाउक्त्तिर्ण करेंति, लोगस्सुजोयगरेणंति भणियं होति, "कितिकम्मे ति तओ वंदिउकामा गुरुं संडासयं पडिलेहिता उववि-12
18|न्तिविधिः संति, ताहे मुहणंतगं पडिलेहिय ससीसोवरियं कार्य पमजति, पमजित्ता परेण विणएण तिकरणविसुद्धं कितिकम्मं करेंति, वन्दनकमित्यर्थः, उक्तं च-"आलोयणवागरणासंपुच्छणपूयणाए सज्झाए । अवराहे य गुरूणं विणओमूलं च बंदणग॥शा" मित्यादि 'आलोयणे ति एवं च वंदित्ता उत्थाय उभयकरगहियरओहरणाद्धावणयकाया पुवपरिचिंतिए दोसे जहारायणियाए संजयभासाए जहा गुरू सुणेइ तहा पवहमाणसंवेगा भयविप्पमुक्का अप्पणो विशुद्धिनिमित्तमालोयंति, उक्कं च"विणएण विणयमूलं गंतूणायरियपायमूलंमि । जाणाविज सुविहिओ जह अप्पाणं तह परंपि॥१॥ कयपावोवि मणुस्सो . १कागोरखगसमाप्ती नमस्कारेण पारयति नमोहंजय इति, चतुर्विंशतिति, पुनरित तीर्थ देशितं तेषां तीर्थकराणामुपमादीनां चतुर्विंशतिस्तनोकी-1 सनं कुर्वन्ति, लोकस्योद्योतकरेणेति भणितं भवति, कृतिकर्मेति ततो बन्दितुकामा गुरु संबंशकान् प्रमाण्यापविशन्ति, ततो मुखामस्तक प्रतिलिरुष सशीमु- परितर्न कार्य प्रमार्जपन्ति, प्रसूम परेण विनयेन त्रिकरणविशुद्ध कृतिकर्म कुर्वन्ति । भालोचनाम्याकरणसंप्रभपूजनासु स्वाध्याये । अपराधे च गुरूणां विनयो ॥७८५|| मूलं च वन्दनकं । एवं च वन्दित्वोत्यायोभयकरगृहीतरजोहरणा अर्धावनतकायाः पूर्वपरिचिन्तितान् दोषान् वधारवाधिक संवतभाषषा यथा गुरुः शृणोति तथा प्रवर्धमानसंवेगा भयविषमुका मारमनो विशुद्धिनिमित्तमालोचन्ति-विनयेन विनयमूलं गत्वाचायपादमूले । शापयेत् सुविहितो यथाश्रमानं तथा परमपि ॥१॥ कृतपापोऽपि मनुष्य
--9-484-5
natorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~259~