________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [9], मूलं [सू.] / [गाथा-], नियुक्ति: [१४९६...] भाष्यं [२३१...',
प्रत
56-5-
ACROSC
सूत्रांक
घजि उत्सर्ग इति भवति, शेषपदार्थों यथा प्रतिकमणे तथैव, पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति | नान्येषामिति, तत्र इच्छामि स्थातुं, कं?-कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति माक्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः । तथेदमन्यत्तु सूत्रbतस्मुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणढाए ठामि काउस्सग्गं अन्नत्य ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उडुएणं वायनिसग्गेणं भमलिए |पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालहि मुहुमेहिं दिहिसंचालहिं एवमाइपहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताच कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ (सूत्रम्)॥ १ अस्य व्याख्या-'तस्योत्तरीकरणेन तस्येति तस्य-अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डि-13 तस्य विराधितस्य वोत्तरीकरणेन हेतुभूतेन 'ठामि काउस्तम्ग मिति योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरण-11 मुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरंक्रियत इत्युत्तरीकरण, कृतिः-करणमिति, तच्च प्रायश्चित्तद्वारेण | भवति अत आह-पायच्छित्तकरणेणं' प्रायश्चित्तशब्दार्थ वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथवा सामायिकादीनि प्रतिक्रमणावसानानि विशुद्धी कर्तव्यायां मूलकरणं, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन-प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत्, पायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत आह-'विसोहीकरणेणं'विशोधनं विशुद्धिः अपराधमलिनस्यात्मनःप्रक्षालन
दीप अनुक्रम
SAC2%AC-
O
[३८]
PE
JANEairatna
Proo
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: तस्य 'उत्तरीकरण' आदि तथा 'अन्नत्थ' मूलसूत्र एवं तयो: व्याख्या
~246