________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं ] / [गाथा-], नियुक्ति: [१४९६] भाष्यं [२३१...],
29
प्रत
-50
सत्राक
16-0-%
दीप अनुक्रम [३६..]
अखइरो वा' यथा खदिरो भवति दुम एव, दुमस्तु खदिरः अखदिरो वा-धवादिर्वेत्ययं गाथार्थः ॥ १४८८ ॥ अन्ये पुनरिदं गाथाद्वयमतिकान्तगाथावयवाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं 'चित्तं चिय तं न तं झाणंती' त्येतदसत्, कथं?, यदि ते 'चित्तं झाणं एवं झाणमवि चित्तमावन्नं' सामान्येन 'तेन र चित्तं झाणं' किमुच्यते 'चित्तं चित्तं न झाणं'ति 'अह नेयं झाणमन्नं ते' चित्तात्, अत्र पाठान्तरेणोत्तरगाथा 'नियमा चित्तं झाणं झार्ण चित्तं न यावि भइयवं' यतोऽव्यक्तादि-| चित्तं न ध्यानमिति, 'जह खदिरों' इत्यादि निदर्शनं पूर्व, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधानः कायोत्सर्गभेद इति, स च व्याख्यात एव, नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, अथेदानी तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते-निगदसिद्धव, अधुना चतुर्थः कायोत्सर्गभेदः प्रदश्यते तत्रेयं गाथा-निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिनिपण्णकारी वेदितव्यः, वक्ष्यते च-'अतरंतो उ' इत्यादि, अधुना पश्चमः कायोत्स|गभेदः प्रदश्यते, तत्रेयं गाथा-निगदसिद्धा, नवरं प्रकरणानिषण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना षष्ठः कायोत्सर्गभेदः प्रदीते, तत्रेयं गाथा-निगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदः प्रतिपाद्यते, इह च-निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादियों निषण्णोऽपि कर्तुमसमर्थः स निष(व)ण्णकारी गृह्यते, साम्प्रतमष्टमः कायोत्सर्गभेदः प्रदश्यते, | निगदसिद्धा, इहापि च प्रकरणान्निष(व)ण्णः,स च धर्मादीनि न ध्यायतीत्यवगन्तव्यम् ,अधुना नवमः कायोत्सर्गभेदःप्रदश्यते, इह च-'अ९ रुदं च दुवे' गाहा निगदसिद्धा। अतरतो' गाहा निगदसिद्धव, नवरं 'कारणियसहूविय निसण्णोति यो हि गुरुवयावृत्यादिना व्यापृतः कारणिकः स समर्थोऽपि निषण्णः करोतीति ॥१४९५-१४९६।। इत्थं तावत् कायोत्सर्ग उक्तः,
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~244