________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं ] / [गाथा-], नियुक्ति: [१४९६] भाष्यं [२३१...],
प्रत
सत्राक
दीप अनुक्रम [३६..]
श* ध्यायति ध्यान नाशुभमिति गाथार्थः ।। १४८१ ॥ किंच-'अचिरोववनगाणं' 'न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानामचिरजातानामित्यर्थः, मूच्छिताव्यक्तमत्तसुप्तानां-मूच्छितानामभिधातादिना अव्यक्तानाम्-अव्यक्तचेतसा मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत् पुनरव्यक्त कीहगित्याह-'ओहाडियमवत्तं च होइ पाएण चित्तं तु' 'ओहाडियन्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्त च-17 अव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथार्थः ॥१४८२॥ स्यादे-18 तत्-एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति ?, अत्रोच्यते, नैतदेवं, यस्मात्-आलम्बने लग्नं २ गाढमालम्बने लग्नं २ एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं अन्तःकरणं उक्तं-भणितं, निरेजन-निष्पकम्पं ध्यानं, यतश्चैवमतः शेष-यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं ?-'मदुयमवत्तं भमन्तं वा मृदु-भावनायामकठोरं अव्यक्तं पूर्वोतं धमन्या-अनवस्थितं वेति गाथार्थः॥१४८॥ आह-यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति ?, अत्रोच्यते-'उम्हासेसोवि'उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी-अग्निर्भूत्वा लब्धेन्धनः-प्राप्तकाष्ठादिः सन् पुनर्मलति, इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवत्यग्निवदिति र गाथार्थः ॥ १४८४ ॥ इत्थं प्रासङ्गिक कियदप्युक्तं, अधुना प्रक्रान्तवस्तुशुद्धिः क्रियते, किंच प्रक्रान्ती, कायिकादि त्रिविध ध्यान, यत उक्त-भंगियसुयं गुणतो वट्टइ तिविहेऽवि झाणमि' इत्यादि, एवं च व्यवस्थिते 'अन्तोमुहुत्तकालं चित्तस्सेगगया भवति झाण' यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाह-'पुर्व च जं तदुत्त' ननु|
CO-CA
JAmEajan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~242