________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं - [गाथा-], नियुक्ति: [१४५१] भाष्यं [२३१...], प्रक्षेप [१]
प्रत
सत्राक
उस्सग्ग विउस्सरणुज्झणा य अवगिरण छडण विवेगो। सज्जण चयणुम्मुअणा परिसाडण साडणाचेव ॥१४५१॥ उस्सगे निक्खेवो चउक्कओ छकओ अ कायव्यो । निक्खेवं काऊणं परूवणा तस्स कायब्बा ॥१॥
सो उस्सग्गो दुविहो चिहाए अभिभवे य नायव्यो।
भिक्वायरियाइ पढमो उवसग्गभिर्जुजणे चिइओ ॥१४५२॥ 'नामंठवणादविए' अर्थमधिकृत्य निगदसिद्धा, विशेषार्थ तु प्रतिद्वारं प्रपश्चन वक्ष्यामः, तत्रापि नामस्थापने गतार्थे,द द्रव्योत्सर्गाभिधित्सया पुनराह-'दबुझणा उजं जेण' द्रव्योज्झना तु द्रव्योत्सर्गः स्वयमेव 'जन्ति यद् द्रव्यमनेषणीयं| | 'अवकिरतित्ति योगः अवकिरति-उत्सृजति 'जेणे ति येन करणभूतेन पात्रादिनोत्सृजति,'जस्थत्ति यत्र द्रव्ये उत्सृजति द्रव्यभूतो वा-अनुपयुक्तो वा उत्सृजति एप द्रव्योत्सर्गोऽभिधीयते । क्षेत्रोत्सर्ग उच्यते 'जं जत्थ बावि खेत्ते'त्ति यत्क्षेत्रं | दक्षिणदेशाधुत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावय॑ते एष क्षेत्रोत्सर्गः, कालोत्सर्ग उच्यते-'जं अच्चिर जम्मि वा काले'त्ति यत्कालमुत्सृजति यथा भोजनमधिकृत्य रजनी साधवः 'जचिरति यावन्तं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गो ब्यावयेते एप कालोत्सर्ग इति गाथार्थः ॥ १४४८ ॥ भावोत्सर्गप्रतिपादनायाह
भावे पसत्यमियर' 'भाचे'ति द्वारपरामर्शः, भावोत्सर्गों द्विधा-प्रशस्त-शोभनं वस्त्वधिकृत्य 'इतरंति अप्रशस्तमशो- भनं च, तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना 'अवकिरति जन्तु' उत्सृजति यत् तत्र भावेनोत्सर्ग इति तृतीदयासमासः, तत्र असंयम प्रशस्ते भायोत्सर्गे त्यजति, अप्रशस्ते तु संयम त्यजतीति गाथार्थः ॥ १४४९ ॥ यदुक्तं येन वा
दीप अनुक्रम [३६..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~230