________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२९]
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [४], मूलं [सू.] / [गाथा-], निर्युक्तिः [१३९८...] भाष्यं [२२७]
तामवत्तं तं अप्पेणवि वीसरेण उवहण, महंत उस्सुंभरोवणेण उवहणइ, पाभाइयकालग्गहणविही गया, इयाणिं पाभाइयपटुवणविही, 'गोसे दर' पच्छद्धं, 'गोसि'त्ति, उदितमादिच्चे, दिसालोयं करेत्ता पहवेंति, 'दरपट्टविएत्ति अद्ध पडविए जइ छीतादिणा भग्गं पडवणं अण्णो दिसालोयं करेता तत्थेव पट्टवेति, एवं ततियवाराए। दिसावलोयकरणे इमं कारणं
आइन पिसिय महिया पेहित्ता तिन्नि तिन्नि ठाणाई । नववारहए काले हउत्ति पढमाइ न पति ।। १३९९ ॥
व्याख्या--' आइण्णा पिसियन्ति आइण्णं-पोग्गलं तं कागमादीहिं आणियं होजा, महिया वा पडिउमारद्धा, एवमाई एगठाणे ततो वारा उवहए हत्थसयबाहिं अण्णं ठाणं गंतुं पेर्हति पडिलेहेंति, पट्टचिंतित्ति वृत्तं भवति, तत्थवि पुत्तविहिणा तिन्नि बारा पट्टवेंति, एवं वितियठाणेवि अमुद्धे तओवि हत्थसयं अन्नं ठाणं गंतुं तिन्निवारा पुत्तविहाणेण
१ तावदकं तदयेनापि विस्वरेणोपहन्ति महान् भररोइनेनोपहन्ति प्राभातिककालग्रहणविधिर्मतः इदानीं प्राभातिकप्रस्थापनविधिःउदिने आदि दिगपलोकं कृत्वा प्रस्थापयन्ति, अर्धप्रस्थापित यदि सुतादिना भन्नं प्रस्थापनं अभ्यो दिगवलोकं कृत्वा तत्रैव प्रस्थापयति, एवं तृतीयवाया अपि दिगवलोककरणे इदं पुनः कारणं आकीर्ण पुलं तत् काकादिभिरानीतं भवेत् महिका वा पतितुमारब्धा, एवमादिभिरेकस्थाने उपहते त्रीन् वारान् दस्तशतात् वहिरण्यस्मिन् स्थाने गत्वा प्रतिलेखयन्ति प्रस्थापयन्ति इत्युक्तं भवति, तथापि पूर्वोक्तविधिना तिम्रो धाराः प्रस्थापयन्ति एवं द्वितीयस्थानेयशुद्धे ततोऽपि हस्तशतात्परतो ऽन्यस्मिन् स्थाने गया श्रीन् वारान् पूर्वोक्तविधानेन
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~ 201~