________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१३६८] भाष्यं [२२३...],
प्रत
सूत्रांक
[सू.]
आवश्यकता आवासगं तु का जिणोषहह गुरूवएसेणं । तिषिण थुई पडिलेहा कालस्स हमा विही तस्थ ॥१३६८॥ 121 प्रतिकहारिभव्याख्या-जिणेहिं गणहराणं उवाई ततो परंपरपण जाव अम्हं गुरूवएसेण आगयं तं का आवस्सय अण्णे तिण्णि IXIT
Mमणाध्य द्रीया
थुतीओ करिति, अहवा एगा एगसिलोगिया, वितिया बिसिलोझ्या ततिया [त] तियसिलोगिया, तेसिं समत्तीए कालप-लायकनिर्य१७८६॥ 18 डिलेहणविही कायथा ॥१३६८ ॥ अच्छर ताव विही इमो, कालभेओ ताव वुच्चइ
कौ कालदुविहो उ होइ कालो वाघाइम एतरो य नायब्बो । वाधातो घंघसालाएँ घट्टणं सहकहणं वा ॥ १३६९ ॥
व्याख्या-पुषद्ध केलं, पच्छद्धस्स व्याख्या-जा अतिरित्ता वसही कप्पडिगसेविया य सा घंघसाला, ताए अतिताणं घट्टणपडणाइ वाघायदोसो, सहकहणेण व वेलाइकमणदोसोत्ति । एवमादि ॥ १३६९ ॥
वाघाए तइओ सिं दिजद तस्सेव ते निषेएंति । इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामो ॥ १३७॥ व्याख्या-तमि वाघातिमे दोषिण जे कालपडिवरगा ते निगच्छंति, तेसिं ततिओ पवझायादि दिजा, ते काल
महविधिः
दीप अनुक्रम
CAKALASSES
[२९]
७४६॥
मिर्गणधरेग्य उपविर कसा परम्परफेण वाचदमा गुरूपदेशेन आगतं सत् हत्याऽऽष अग्ये तिखः खलीः कुर्षन्ति, अथवा एका एकश्लोकिका द्वितीया दिलोकिका तृतीया त्रिलोकिका, ताखा समरसी कालपतिलेखनाविधिः कम्मर । लिन्त सापन विधियकाकोरलाचाप्यते । पूर्वाध कण्य। पचास्य व्याया-पासिरिता वतिः कर्मरिकारिता पसाबमाला लायो साता बाबपवादियोधातोपा, भावाने पेलातिकमणदोष इति, एममापि । तसि मावावपति की कामविचारी ती निश्चता, मोबीच साध्यापावियते, काम
~182