________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३५३] भाष्यं [२१८],
आवश्यक-
हारिभ
द्रीया
प्रत सूत्रांक
प्रतिकमणाध्य | अस्वाध्यायिकनि.शा रीरावा.
१७४१॥
-
मूसाइ महाकायं मज्जाराईहयाघयण केई । अविभिन्ने गिण्हेउं पढंति एगे जइऽपलोओ ॥ २१८ ॥ (भा०)
गतार्थेवेयं ॥ 'तिरियमसज्झाइयाहियागार एवं इमं भन्नइअंतो बहिं च भिन्न अंडग विंदूतहा विआया य । रायपह बूढ सुद्धे परवयणे साणमादीणं ॥१३५४ ॥ दारं॥ । व्याख्या त्वस्या भाष्यकार एवं प्रतिपदं करिष्यति । लाघवार्थ विह न व्याख्यायते 'अंतो वहिं च भिन्नं अंडग बिंदु'त्ति अस्य गाथाशकलस्य व्याख्या
अंडगमुज्यिकप्पे न य भूमि खणंति इहरहा तिनि । असज्झाइयपमाणे मच्छियपाओ जहि न बुड्ढे ॥२१९॥ (भा०) | साहुवसहीए सकीए हस्थाणतो भिन्ने अंडए असज्झाइयं बहिभिन्ने न भवइ । अहवा साहुस्स वसहिए अंतो बहिं च अंडयं भिन्नंति वा उज्झियंति वा एगई, तं च कप्पे वा उज्झियं भूमीए वा, जइ कप्पे तो कप्पं सट्ठीए हस्थाणं बाहिं नीणेऊण धोवंति तओ सुद्धं, अह भूमीए भिन्नं तो भूमी खणे ण छडिजइ, न शुध्यतीत्यर्धः। 'इयरह'त्ति तत्थरथे सहिहत्या तिन्नि य पोरुसीओ परिहरिजइ, 'असन्झाइयस्स पमाण'ति, किंबिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ। भवइ ?, पुच्छा, उच्यते, मच्छियाए पाओ जहिं [न] बुड्डुइ तं असल्झाइयपमाणं । 'इयाणि वियायत्ति' तस्थ
रश्चास्वाध्यायिकाधिकार एवेई भण्यते । साधुवसतेः पोईस्तेभ्योऽर्वाग मिनेपदेऽस्वाध्याधिकं वहिभिनेन भवति, मधवा साधोर्वसतेरमतबंहिता उपई भिन्न मिति घोजिनसंवैकार्थी, वध कल्पे घोविझतं भूमी वा, वदि कल्पे तर्हि कार्य पछेहोभ्यो बहिनीया धोवन्ति ततः शुद्ध, अब भूमौ भिनं तर्हि भूमिः निस्वा न खजयते । इतरथेति तनये षष्टिहलाः तिसश्च पौरभ्यः परिहियन्ते, अस्वाभ्यायिकस्य प्रमाणमिति-कि बिन्दुमात्रपरिमाणेग होनेनाधिकतरेण वास्वाध्यायो भवति', पृच्छा, उच्यते, मक्षिकायाः पादो यत्र न अडते तदखाध्यायिकप्रमाण । इदानी प्रसूतेति, तत्र ।
दीप अनुक्रम [२९]
X
CAMACHCOOCALCASS
७४१॥
~172