________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [.] / [गाथा-], नियुक्ति : [१३२०...] भाष्यं [२१२...],
प्रत
सूत्रांक
पुवामेव सेहतरागस्स आलोएति पच्छा रायणियस्स आसायणा सेहस्स १४, 'उवदंसे'त्ति सेहे असणं वा४ पडिग्गाहेत्ता ते
पुवामेव सेहतरागस्स उचदंसेइ पच्छा रायणियस्स आसायणा सेहस्स १५, निमंतणेत्ति सेहे असणं वा४ पडिग्गाहेत्ता पुवामेव मासेहतरार्ग निर्मतेइ पच्छा राइणियं आसायणा सेहस्स १६, खद्धत्ति सेहे राइणिएण सद्धि असणं वा ४ पडिग्गाहेत्ता तंत
राइणियं अणापुरिछत्ता जस्स जस्स इच्छह तस्स २ खद्धं खद्ध दलयद आसायणा सेहस्स १७, 'आइयण'त्ति सेहे असणं दावा ४ पडिगाहित्ता राइणिएण सद्धिं भुंजमाणे तस्थ सेहे खर्च २ दार्य २ ऊसई २ रसियं २ मणुण्णं २ मणामं २ णि २ |लक्खं २ आहरेत्ता भवइ आसायणा सेहस्स, इह च खर्द्धति बडबडेणं लंबणेण डायं डायति पत्रशाकः वाइंगणचिभड-। गपत्तिगादि सदंति वन्नगंधरसफरिसोववेयं रसियंति रसालं रसियं दाडिमवादि 'मणुपणं ति मणसो इह, 'मणाम'ति २ मणसामण्णं मणामं 'निद्धंति २ नेहाक्गाद 'लुक्खंति नेहवज्जियं १८, अप्पडिसुणणे'त्ति सेहे राइणियस्स बाहरमाणस्सअपडिसुणेत्ता भवइ आसायणा सेहस्स, सामान्येन दिवसओ अपडिसुणेत्ता भवइ १९ 'खद्धति यत्ति सेहे राइणियस्स खद्धं ।
पूर्वमेयायमरात्रिकस भालीचपति पनादानिकस्याकातना शैक्षख १४, 'उपदर्शन मिति शैक्षोऽशन वा प्रतिमा तत् पूर्वमेवावमराविकायोपदर्शयति पाहानिकायापासना पक्षस १५, निमन्त्रणमिति दीक्षोऽशानं वा प्रतिगृह्य पूर्वमेवावमरासिकं निमनपते पवाद राति आशातना शैक्षय | बद्ध'मिति क्षो रालिकेन सार्धमशनं वा प्रतिगृह तत् रानिकमनागृच्छय यो य इच्छति तं तं प्रचुरे प्रचुरं वदाति आयातना शैक्षस्य १७, 'अदन'मिति शैक्षोऽयानं वा प्रतिगृह्य राविकेन साधं भुञानसत्र शैक्षः प्रचुर २ कार्कर संस्कृतं रस्यं मनो मनमपं स्निग्धं रूकंर बाहारविता भवति |आपातना भीक्षण, एचपति बहता वृहता लम्बनेन जसरमिति वर्णगन्धरसस्पशॉपेतं रसितमिति रसयुक्तं दादिमानादि मनोज मिति भनस इथं |'मनोऽममिति मनसा मभ्यं मनाम, बिग्धमिति हावगाई सक्षमिति सेहवर्जितं, १८ अप्रतिश्रवणमिति शैक्षक रात्रिके व्याहरति अप्रतिश्रोता भवति माशातना शैक्षक, सामान्येन दिवसेऽमतिश्रोता भवति ११, स्वदेति चेति क्षो रासिकं सर्दू
दीप अनुक्रम
SAROCARSALA
[२७]
~141