________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३१८] भाष्यं [२१२...],
•आवश्यकहारिभद्रीया
प्रत
RECACCCC
सूत्रांक
७२३॥
'विगिंचेहित्ति, सो तं गहाय अडविं गओ, एगत्व रुक्खदहरछायाए विगिंचामि, पत्ताबंध मुयंतस्स हत्थो लित्तो, सो तेण प्रतिक्रएगथ फुसिओ, तेण गंधेण कीडियाओ आगयाओ, जा जा खाइ सा सा मरइ, तेण चिंतियं-मए एगेण समप्पउ मा मणाध्य. जीवधाओ होउत्ति एगत्थ थंडिले आलोइयपडिकतेणं मुहाणंतर्ग पडिलेहिता अणिंदतेण आहारियं, वेयणा य तिबाट
योगसं० जाया अहियासिया, सिद्धो, एवं अहियासेय, उदए मारणंतियत्तिगयं २९ । इयाणि संगाणं च परिहरणंति, संगो नाम 'पञ्जी सझे भावतोऽभिष्वङ्गः स्नेहगुणतो रागः भावो उ अभिसंगो येनास्य सङ्ग्रेन भयमुत्पद्यते तं जाणणापरिणाए|
मारणान्ति
का ३० सणाऊण पचक्खाणपरिणाए पञ्चक्खाएयवं, तस्थोदाहरणगाहा
| गपरिज्ञा नयरी य चंपनामा जिणदेवो सत्यवाहअहिछत्ता । अडवी य तेण अगणी सावषसंगाण चोसिरणा ॥१३१९॥ ___ इमीए वक्खाणं-चपाए जिणदेवो नाम सावगो सस्थवाहो उग्रोसेत्ता अहिछत्तं बच्चइ, सो सत्थो पुलिंदएहिं विलोलिओ, सो सावगो नासतो अडविं पविहो जाव पुरओ अग्गिभयं मग्गओ वग्धभयं दुहओ पवायं, सो भीओ, असरणं
बजेति, स तं गृहीत्वा गता, एका दग्धवृक्षावायां त्यजामीति, पात्रवन्ध मुजतो इसो लिया, स तेने का प्रया, तेन गन्धेन कीटिका आगताः, या या खादति सा सा नियते, तेन चिन्तितं-मयकेन समाप्यत मा जीवयातो भूदिति एकत्र स्थगिद्धले मुखानन्तकं प्रतिलिण्य आलोचितप्रतिकान्तेनानिन्दयसाहारितं, वेदना च तीना जाताऽध्यासिता, सिद्धः, एपमध्यासितयं, उदयो मारणान्तिक इति गतं, इदानीं सकानां च परिहरणमिति, सङ्गो नाम, भावस्व
७२३॥ भिव्यङ्गः स ज्ञानपरिजया ज्ञात्वा प्रत्याख्यानपरिजया प्रत्यास्वातपः, सोदाहरणगाथा । अस्खा क्यारुपान-सम्पायर्या जिनदेवो नाम श्रावका सार्थवाद उद्बोप्याहिच्छत्रा मजति, स सार्थः पुहिन्द्रविलोकितः, सावको नश्यन् अटवीं प्रविधो यावत् पुरतोऽग्निभयं पृष्ठतो ध्यानभवं विधातः प्रवातं, स भीतः, अधारणं
दीप अनुक्रम
[२६]
~136~