________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३११...] भाष्यं [२०६],
%
%
प्रत
सूत्रांक
निराणंदो गओ चंपं णयरिं, सावि इस्थिगा नीया णिम्माणुस अडविं जाव तिसाइओ पेच्छइ दहं महइमहालयं, तत्थ उइण्णो, अभिरमइ हत्थी, इमावि सणिइमोइत्ता उत्तिष्णा, दहाओ दिसा अयाणंती एगाए दिसाए सागार भत्तं पच्चक्खाइत्ता पहाविया, जाव दूरं पत्ता ताव तावसो दिडो, तस्स मूलं गया, अभिवादिओ, तत्थ गच्छद, तेण पुच्छियाकओ अम्मो! इहागया ,ताहे कहेइ सन्भावं, चेडगस्स धूया, जाब हस्थिणा आणिया, सो य तावसो चेडगस्स नियलओतेण आसासिया-माबीहिहित्ति, ताहे वणफलाई देइ, अच्छावेचा कइवि दियहे अडवीए निष्फेडित्ता एत्तोहिंतो अम्हाणं अगइविसओ, एत्तो बरं हलवाहिया भूमी, तं न कप्पइ मम अतिक्कमिङ, जाहि एस दंतपुरस्स विसओ, दंतचको राया,
निग्गया तओ अडवीओ, दंतपुरे अजाण मूले पवइया, पुच्छियाए गम्भो नाइक्खिओ, पच्छा नाए मयहारियाए आलोदावेद, सा वियाता समाणी सह णाममुद्दियाए कंबलरयणेण य वेढि सुसाणे उज्झेइ, पच्छा मसाणपालो पाणो, तेण गहिओ,
%E0
[सू.]
4
A
दीप अनुक्रम [२६]
4%
निरानन्दो गतलम्पो नगरी, साऽपि स्त्री नीता निर्मानुपामटवी यावषादितः प्रेक्षते दूर्द महातिमहालयं, तत्रावतीर्णः, अभिरमते हस्सी, इयमपि शनैर्षिमुच्योत्तीणा, दश दिशोऽजानन्ती एकस्यो दिशि साकार भक्त प्रत्याख्याय प्रधाविता, यावरं गता तावतापसो दृष्टः, तस्य मूलं गता, अभिवादितः, तत्र ग
ति, तेन पृष्टा-कृतोऽम्बदागता?, तदा कथयति सजावं, चेटकस्य दुहिता, बावस्तिनानीता, सच तापसोटकस्य निजका, तेनावखिता-मा भैषीरिति तदा वनफलानि ददाति, स्थापयित्वा कतिचिदिवसान अध्यीतो निष्काश्येतोऽस्माकमविषयो गतेः अतः परं हलकृष्टा भूमिः, तत् नं कल्पतेऽस्माकमतिकान्तुं याहि दन्तपुरख विषय एषः, दन्तवा रामा, निर्गता ततोऽटम्याः, दन्तपुरे आर्याणां मूले प्रनजिता, पृष्टया गों नाल्याता, जाते पश्चान्महतरिकाया आलो. यति, सा अजनयन्ती सन्ती सह नाममुदया रजकम्बलेन च बेष्टयित्वा श्मशाने उशति, पश्चात् श्मशानपालः पाणसेन गृहीतः,
मूल संपादने मुद्रणदोष संभवात् अत्र भाष्य क्रम २०५ एवं २०६ द्विवारान् मुद्रितं
~123