________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०३] भाष्यं [२०६...],
द्रीया
प्रत सूत्रांक
आवश्यक-18'पिंडेसा आगया, महासमरसंघाओ जाऔ, पच्छा वारत्तगो चिंतेइ-एएण कारणेण भगवं नेच्छइत्ति, सोहर्ण अग्झवसाणं| ४प्रतिक
द उवगओ, जाई संभरिया, संबुद्धो, देवयाए भंडगं उवणीयं, सो वारत्तरिसी विहरतो सुसुमारपुरं गओ, तत्थ धुंधुमारोमणाध्य०
राया, तस्स अंगारवई धूया, साविया, तत्थ परिवायगा उवागया, वाए पराजिया, पदोसमावन्ना से सावत्तए पाडेमित्ति योगर्स०
चित्तं फलए लिहिता उजेणीए पज्जोयस्स दंसेइ, पज्जोएण पुच्छियं, कहियं चणाए, पज्जोओ तस्स दूर्य पेसइ, सो धुंधुमा७१२॥
१७ संवेगे रेण असफारिओ निच्छूढो, भणइ पिवासाए-विणएणं वरिजइ, दूएण पडियागएण बहुतरगं पज्जोयस्स कहिये, आसु
वारत्रकर्षि
कथा रुत्तो, सबबलेणं निग्गओ, सुसुमारपुरं वेदेइ, धुंधुमारो अंतो अच्छद, सोय वारत्तगरिसी एगस्थ नागघरे चचरमूले ठिएलगो, सो राया भीओ एस महाबलयगोत्ति, नेमित्त पुच्छर, सो भणइ-जाह-जाव नेमित्तं गेहामि, चेडगरूवाणि रमति ताणि | भेसावियाणि, तस्स वारत्तगस्स मूल आगयाणि रोवंताणि, ताणि भणियाणि-मा बीहेहित्ति, सो आगंतूण भणइ-मा
दीप अनुक्रम [२६]
पिण्डविया भागताः, महासमरसंघातो जातः, पश्चाद्वारप्रकश्चिन्तयति-एतेन कारणेन भगवानेषीदिति, शोभनमध्यवसानमुपगता, जातिः स्मृता, संबुद्धः, देवतयोपकरणमुपनीतं, सवारत्रकारषिविद्यारन् शिशुमारपुरं गतः, तत्र धुन्धुमारो राजा, तस्याकारवती दुनिता, भाविका, तन्न परिवाजिका भागता. वादे (नया) पराजिता, तस्याः प्रद्वेषमापना सापश्ये पातयामीति चित्रं फलके लिखित्वोजयिन्यां प्रद्योताव दर्शयति, प्रयोतेन पृष्ट, कथितं चानया, प्रयोतसमी पूर्व प्रेषयति, स धुन्धुमारेणासत्कृतो निष्काशितः, भणितः पिपासपा-विनयेन निवते, तेन प्रत्यागतेन हुतरं प्रयोतख कषितं, कुदः, सर्ववलेन C निर्गतः, शिशुमारपुरं वेष्टयति, धुन्धुमारोऽन्तः तिष्ठति, सच बास्त्रकर्षिरेका चस्वरमूले स्थितोऽस्ति, स राजा भीत एप महाबल इति, नेमितिकं पृच्छत्ति, स भणति-यात वावनिमित्तं गृहामि, पेटा रमन्ते ते भापितास्तस्य वारसकस पार्थमागता रुवन्तः, ते भणिता-मा भैप्टेति, सभागस्य भणति-मा
७११॥
CCCC
WO
~112~