________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३०३] भाष्यं [२०६...],
आवश्यकहारिभद्रीया
प्रत सूत्रांक
| 'अच्छा वीसत्थो मारिजिहितित्ति दिणे २ एगा अभिरमंति, तस्स रूवं सील समुदायारं दणं चिंतेइ-नवरं अंतेउरियाहिं | समं विणडोत्ति तेण मारिजइ, किह वा एरिसं रूवं विणासेमित्ति उस्सारित्ता सर्व परिकहेइ, लेहं च दरिसेइ, तेण सुजाएण भण्णइ-जं जाणसि तं करेइ, तेण भणियं-तुम न मारेमित्ति, नवरं पच्छण्णं अच्छाहि, तेण चंदजसा भगिणी दिण्णा, |सा य तज्जाइणी तीए सह अच्छइ, परिभोगदोसेण तं वदृइ सुजायस्स ईसि संकेत, सावि तेण साविया कया, चिंतेइ-मम कएण एसो विणहोत्ति संवेगमावण्णा भत्तं पञ्चक्खाइ, तेणं चेव निजामिया, देवो जाओ, ओहिं पउंजइ, दङ्गागओ, वंदिता भणइ-किं करेमि!, सोवि संवेगमावण्णो चिंतेइ-जहा अम्मापियरो पेच्छिजामि तो पधयामि, तेण देवेण सिला विउबिया नगरस्सुवरिं, नागरा राया य धूवपडिग्गहहत्था पायवडिया विण्णवेंति, देवो तासेइ-हा! दासत्ति सुजाओ समणोवासओ अमच्चेण अकजे दूसिओ, अज भे चूरेमि, तो नवरि मुयामि जइ तं आणेह पसादेह णं, कहिं !, सो भणइ-एस
४प्रतिकमणाच्या योगसं० १७ संवेगे वारत्रकर्षि कथा
॥७१०॥
[सू.]
दीप अनुक्रम
-13
[२६]
तिष्ठतु विश्वस्तो मार्यते इति दिने २ एकस्यौ अभिरमेते, तस्य रूपं शीलं समुदाचारं दृष्टा चिन्तयति-नबरमन्तःपुरिकाभिः समं बिना इति तेन मायंते, कथं वेशं रूपं विनाशयामीति !, बत्सार्य सर्व परिकथयति, लेखं च दर्शयति, तेन सुजातेन भण्यते-बजानासि तत् कुरू, तेन भनितं-स्वां न मार. यामीति, नवरं प्राछवं विष्ट, तेन चन्द्रया भगिनी दत्ता, सा च वजातीषा (स्वग्दोषदुष्टा) तया सह तिष्ठति, परिभोगदोषण तत् वर्चते सुजात स्पेषत् संक्रान्त, साऽपि तेन श्राविकीकृता, चिन्तयति मम कृतेनैष विनष्ट इति संवेगमापना भकं प्रत्याख्याति, तेनैव नियामिता, देवो जातः, अधि प्रयुणकि, |दृष्ट्वा पागतः, वन्दित्वा भणति- करोमि !, सोऽपि संवेगमापनश्चिन्तयति-यथा मातापितरौ प्रेक्षेयं तदा प्रबजेयं, तेन देवेन शिला चिकुर्षिता नगरस्योपरि, नागरा राजा च धूपप्रतिग्रहहस्ताः पादपतिता विज्ञपयन्ति, देवस्वासयति-दा दासा इति, सुजातः श्रमणोपासकोऽमास्येनाकार्ये दूषितः, भय भवनभूस्वामि. वहिं पर मुश्वामि यदि तमानयत प्रसादयतेनं, क, स भणति-एच.
| ॥७१०॥
.
~110~