________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९९] भाष्यं २०६...],
प्रत
8-25%
सूत्रांक
एवं आयारोपगयसणेण जोगा संगहिया भवति १४ । आयारोवगेत्ति गये, इयाणि विणओवगयत्तणेण जोगा संगहिया भवंति, तत्थ उदाहरणगाहाउज्जेणी अंबरिसी मालुग तह निधए य पच्चज्जा । संकमणं च परगणे अविणय विणए य पडिवत्ती॥ १३००।। ___व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणीए अंबरिसी माहणो, मालुगा से भज्जा, सहाणि, निंबगो पुत्तो, मालुगा कालगया, सो पुत्तेण समं पवइओ, सो दुषिणीओ काइयभूमीए कंटए निविखवइ सज्झायं पढविन्तार्ण छीयइ,४
असज्झायं करेइ, सर्व च सामायारी वितहं करेइ, कालं उवणइ, ताहे पवइया आयरिय भणंति-अथवा एसो अच्छउ | अहवा अम्हेत्ति, निच्छूढो, पियावि से पिडओ जाइ, अन्नस्स आयरियस्स मूलं गओ, तत्थवि निच्छुढो, एवं किर | उज्जेणीए पंच पडिस्सगसयाणि सवाणि हिंडियाणि, निच्छूढो य सो खंतो सन्नाभूमीए रोवइ, सो भणइ-किं खंता! रोवसित्ति , तुमं नाम कयं निंबओत्ति एवं न अण्णहत्ति, एएहिमणभागेहिं आयारेहि तुझंतेण पण्डिं च अहंपि ठायं
[सू.]
%
-7-
दीप अनुक्रम [२६]
RECERABAR
.4
4
एक्माचारोपगततया योगा। संगृहीता भवन्ति । आचारोपग इति गतं, इदानी विनयोपगलरचेन योगाः संगृहीता भवन्ति, तत्रोदाहरणगाथा । | नविम्यामम्बार्षिक्षक्षणः, मालुका तसा भार्या, श्रादी, निम्बकः पुत्रः, मालुका कालगता, स पुत्रेण सम प्रमजितः, स दुनिीतः कायिकीभूमी कष्टकान् निक्षिपति स्वाध्याय प्रस्थापयास (साधुषु)ौति, अस्वाध्यायं करोति, सर्वा च सामाचारी बितों करोति, कालमुपहन्ति, तदा प्रमजिता आचार्य भणन्तिअश्व वैष तितु अथवा पथमिति, निकाशितः, पिताऽपि तस्य पृष्ठे याति, भम्यस्थाचार्यस्य मूलं गतः, तत्रापि निष्काशितः, एवं किलोमाथियों पर प्रतिअवशतानि सर्वाणि हिण्डिता, निष्काशितश्च स तृदः संज्ञाभूमौ रोदिति, स भणति-किं वृत्! रोदिषीति !, तव नाम कृतं निम्बक इति एतश्चान्यथेति, एतैरभाग्वैराचारैस्वदीयैरघुनामपि स्थिति
A
1-%
~105