________________
आगम
(४०)
प्रत
सूत्रांक
[स्.-]
दीप
अनुक्रम
[२६]
आवश्यक
हारिभद्वीया
॥७०६ ॥
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२९६ ] भष्यं [२०६...],
ताहे सो तं भणइ सोयंति, भणइ सञ्चंति, पुच्छिओ किं सच्चं ?, पुणो ओहासइ, वासुदेवेण भणियं जहिं ते एयं पुच्छियं तहिं एयंपि पुच्छियं होतंति खिंसिओ, तेण भणियं-सचं भट्टारओ न पुच्छिओ, विचितेउमारद्धो, जाई सरिया, पच्छा अतीव सोयवंतो पत्तेयबुद्धो जाओ, पढममज्झयणं सो चैव वदइ, एवं सोएण जोगा समाहिया भवंति ११ । सोएत्ति गयं, इयाणिं सम्मद्दिहित्ति, संमहंसणविसुद्ध एवि किल योगाः सङ्गृह्यन्ते, तस्थ उदाहरणगाहा -
सायमि महाबल विमलपड़े चैव चित्तकम्मे य। निष्पत्ति छट्ठमासे भुमीकम्मस्स करणं च ।। १२९७ ।। अस्या व्याख्या कथानकादवसेया, साएए महबलो राया, अत्थाणीए दूओ पुच्छिओ-किं नत्थि मम जं अनेसिं रायाणं अस्थित्ति १, चित्तसभत्ति, कारिया, तत्थ दोवि चित्तकरावप्रतिमौ विख्यातौ विमलः प्रभाकरश्च तेसिं अद्धद्वेणं अप्पिया, जवणियंतरिया चित्ते, एगेण निम्मवियं, एगेण भूमी कया, राया तस्स तुडो, पूइयो य पुच्छिओ य, प्रभाकरो पुच्छिओ भणइ-भूमी कया, न ताव चित्तेमित्ति, राया भणइ-केरिसया भूमी कयति, जबणिया अवणीया, इयरं चित्त कम्
[5] सदा स तं भणति शीघ्रमिति, भणति सत्यमिति पृष्टः किं सत्यं १, पुनरपभ्राजते, वासुदेवेन भणितं यत्रतत्पृष्टं तत्रैतदपि पृश्मभविष्यदिति मितिः तेन भणितं सत्यं भट्टारको न पृष्टः, विचिन्तयितुमारब्धः, जातिः स्मृता पश्चादतीय शौचवान् प्रत्येकयुद्धो जातः, प्रथममध्ययनं स एव (देव) वदति । एवं शौचेन योगाः संगृहीता भवन्ति । शौचमिति गतं इदानीं सम्यग्दष्टिरिति सम्यग्दर्शनविशुद्ध्यापि तत्रोदाहरणगाथा | साकेते महाबली राजा, आस्थाम्यां दूतः पृष्टः किं नास्ति मम यदन्येषां राज्ञां अस्ति ? चिनसमेति कारिता, तत्र द्वौ चित्रकरी, ताभ्यामर्थामध अर्पितवान् यवनिकान्तरितौ चित्रयतः एकेन निर्मितं, एकेन भूमी कृता, राजा तने तुष्टः पूजित पृथ्य प्रभाकरः पृष्टो भणति भूमी कृता न तावत् विश्रयामीति, राजा भगति कीदृशी भूमिः कृतेति यवनिका उपनीता, इतर चित्रकर्म
~102~
४ प्रतिक्र
मणाध्य०
योगसं० १२ सम्यदृष्टम
भासोदा०
॥७०६ ॥