________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [-], मूलं [- /गाथा -], निर्युक्ति: [५० ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०] मूलसूत्र -[ ०९] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
आवश्यक. * न्द्रियादयोऽपि भवन्ति तद्व्यवच्छेदार्थमाह – 'देवाः' । एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थः ॥ ५० ॥ एवमधो वैमानिकावधिक्षेत्रप्रमाणं प्रतिपाद्य साम्प्रतं तिर्यगूर्ध्वं च तदेवं दर्शयन्नाह—
॥ ४० ॥
एएसिमसंखिजा, तिरियं दीवा य सागरा चैव । बहुअअरं उबरिमगा, उन्हें सगकप्पथूभाई ॥ ५१ ॥ व्याख्या- 'एतेषां शक्रादीनां संख्यायन्त इति संख्येयाः न संख्येया असंख्येयाः, तिर्यग, द्वीपाश्च-जम्बूद्वीपादयः, सागराश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात्- असंख्येयद्वीपोदधिमानात् क्षेत्रात् वहुतरं, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्यशेषः, तथा ऊर्ध्वं स्वकल्पस्तूपाद्येष यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गाथार्थः ॥ ५१ ॥ इत्थं वैमानिकानां अवधिक्षेत्र मानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाह -
संजोयणा खलु देवाणं अद्धसागरे ऊणे । तेण परमसंखेजा, जहण्णयं पंचवीसं तु ॥ ५२ ॥
व्याख्या - संख्येयानि च तानि योजनानि चेति विग्रहः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, अस्य चोभयथा संबन्धमुपदर्शयिष्यामः 'देवानां' 'अर्धसागरे' इति अर्धसागरोपमे न्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति । अर्धसागरोपमन्यून एव आयुषि सति, 'ततः परं' अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं
१ प्रमाणमवधेः २ शापलक्षितानां ततरकल्पयासिसामानिकादीनामित्युक्तमेव प्राकू. उच सकप्प० + पण्णवीसं.
Education Internation
For Penal Use Only
~90~
हारिभद्रीयवृत्तिः विभागः १
॥ ४० ॥