________________
मूलाङ्का: ५०+२१
आवश्यक मूल-सूत्रस्य विषयानुक्रम
दीप-अनुक्रमा: ९२
मूलांक:
पृष्ठांक
अध्ययन ०१-०२ | १-सामायिक ११-३६ | ४-प्रतिक्रमणं
१०-
-
नियुक्ति | पीठिका." /भाष्य
--मंगलं ००१ --ज्ञानस्य पञ्चप्रकारा: ०१३ --उपक्रम-आदिः ०८० |--उपोद्घात-नियुक्ति: ०८१ --वीरआदिजिनवक्तव्यता ३४३ --भरतचक्री-कथानक भा.०३९ --बलदेव-वासुदेव कथानक ५४३ |--समवसरण वक्तव्यता ૧૮૮ --गणधर वक्तव्यता ६६६ --दशधा सामाचारी
--निक्षेप, नय, प्रमाणादि ७७८ --निनव वक्तव्यता ७८९ ॥ --सामायिकस्वरुपम ८१२ । --गति आदि द्वाराणि
मूलांक: । अध्ययनं अध्ययनं पृष्ठांक: । मुलांक: |
पृष्ठांक: ०९११ ०३-०९ | २-चतुर्विंशतिस्तव:
०९८४ ३-वंदनक
१०२४ ११०३ । । ३७-६२ | -कायोत्सर्ग । १५२९ । । ६३-९२ । ६-प्रत्याख्यानं
। १६०६ आवश्यक सटीक (संक्षिप्त) विषयानक्रम नि./भा. अध्ययनं-१- सामायिक
नि./भा. | अध्ययनं-४- प्रतिक्रमणं ८९० नमस्कार-व्याख्या
नमस्कार व सामायिक-सूत्रं ९१९ | अर्हत, सिद्धादेः नियुक्ति:
चत्वार: लोकोतम-मङ्गल एवं ०२३ ९६० सिद्धशिला वर्णनं
--------------शरणभूत पदार्था: ०४६ | आचार्य-आदीनाम निक्षेपा:
संक्षिप्त व ईर्यापथ प्रतिक्रमण રહ. १०१३ सामायिक- व्याख्या, स्वरुपम्
शयन संबंधी प्रतिक्रमणं १३० | उद्देश-वाचना-अनुज्ञा आदिः
भिक्षाचर्याया: प्रतिक्रमणं ३०६ | सूत्र स्पर्श भगा:
स्वाध्याय, उपकरणप्रतिलेखन सामायिक-उपसंहारः
असंयम आदि ३३-आशातना अध्ययनं-२- चतुर्विंशतिस्तव:
सूत्रोच्चारणे मिथ्यादुष्कृतम् सूत्रपाठः, कीर्तनं, प्रतिज्ञा,
प्रवचनस्तुति, वंदना, क्षमापना -अर्हत: विशेषणं,
अध्ययनं-५- कायोत्सर्ग: --ऋषभादि नामानि, प्रार्थनादि
सूत्रपाठः, कायोत्सर्गस्थापना अध्ययन-३- वन्दनं
श्रुतस्तव, सिद्धस्तवादि पाठ: --गुरुवन्दन सूत्रपाठ:
अध्ययनं-६- प्रत्याख्यानं --मितावग्रह प्रवेशयाचना
सम्यक्त्व व श्रावकव्रतप्रतिज्ञा --क्षमापना, प्रतिक्रमण-आदिः
विविध प्रत्याख्यानादिः
b9y
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: