________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [२४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
CAREERE
व्याख्या-सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्र-13 मंतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एवं प्रथमोऽनुयोगः कार्यः, मा भूत् प्रार्थमिकविनेयानां मतिसंमोहः, 'द्वितीयः' अनयोगः सत्रस्पर्शिकनिर्यक्तिमि-12 श्रका कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च 'तृतीयश्च निरवशेषः' प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषः, कार्य इति, स एष' उक्तलक्षणो विधान विधिः प्रकार इत्यर्थः, भणितः प्रतिपादितः जिनादिभिः, क?, सूत्रस्य निजेन अभिधेयेन साधै अनुकूलो योगः अनुयोगः सूत्रव्याख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषय इति, अयं गाथार्थः ॥ २४ ॥ समाप्तं श्रुतज्ञानम् ॥ उक्तर्यकारेण श्रुतज्ञानस्वरूपमभिहितं, साम्प्रतं प्रागभिहितेप्रस्तावमवधिज्ञानमुपदर्शयन्नाहसंखाईआओ खलु, ओहीनाणस्स सव्वपयडीओ। काओ भवपञ्चइया, खओवसमिआओ काओऽवि ॥२५॥
व्याख्या-संख्यानं संख्या तामतीताः संख्यातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तमपि भवति, ततश्चानन्ता अपि, तथा च खलुशब्दो विशेषणार्थः, किं विशिनष्टि ?-क्षेत्रकालाख्यप्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्य| उपोदात निक्षेपनियुक्त्योः कथञ्जिवचित्प्रतिपादनसंभवात्. २ नूतनशिघ्याणां प्रपडितज्ञानां बालानां. ३ रीकाचूयादिरूपः, प्रथमे संहितापदलक्षणः मध्ये पदार्थपदनिग्रहचालनाप्रत्यवस्वानादिरूपः तृतीयसिस्तु अर्थापत्तिप्रभूतिगम्य इत्यर्थः । सर्वश्रुतप्रतिव्याख्यानाधाक्यत्वेन चतुर्दशविधनिक्षेपवर्णनप्रतिज्ञातरूपेण, ५ स्थित्यादिसाधर्मरूपं. ६ संख्यानमपेक्ष्य सामान्ये वा नपुंसकं. ७ सतोरप्यनन्सयोरनयोरवधिज्ञानविषयापेक्षयादा कर्तव्यः + पर्याक०२-४-५ सूत्रार्थव्या सूत्रान्या०२-४-५
T
weredturary.com
अथ अवधिज्ञानस्य स्वरुपम दर्शयते
~63~