________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययनं [-], मूलं [- / गाथा - ], निर्युक्तिः [१७], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
इति गाथार्थः ॥ १७ ॥ इदानीं सामान्यतयोपदर्शितानां अनन्तानां श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाह -
कत्तो मे वण्णे, सत्ती सुग्रणाणसब्वपयडीओ ! । चउदसविहनिक्खेवं सुयनाणे आवि वोच्छामि ॥ १८ ॥ व्याख्या-कुतो ?, नैव प्रतिपादयितुं, 'मे' मम 'वर्णयितुं' प्रतिपादयितुं 'शक्तिः सामर्थ्य, काः १-प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञान सर्वप्रकृतय इति समासः, ताः कुतो मे वर्णयितुं शक्तिः १, कथं न शक्तिः १, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः उक्तं च- "तेऽविय मईविसेसे, सुयणाणव्यंतरे जाणं” ताँश्चोत्कृष्टतः श्रुतधरोऽपि अभिलाप्यानपि सर्वान न भाषते, तेषामनन्तत्वात् आयुषः परिमितस्वात् वाचः क्रमवृत्तित्वाश्चेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेप' निक्षेपणं निक्षेपो-नामादिविन्यासः, चतुर्दशविधश्वासौ निक्षेपश्चेति विग्रहस्तं 'श्रुतज्ञाने' श्रुतज्ञानविषयं चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तत्र श्रुतज्ञाने सम्यक् श्रुते, श्रुताज्ञाने असंज्ञिमिथ्याश्रुते, उभयश्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, 'वक्ष्ये' अभिधास्ये इति गाथार्थः ॥ १८ ॥ साम्प्रतं चतुर्दशविध श्रुतनिक्षेप स्वरूपोपदर्शनार्याह-.
(विशेषावश्यके १४३) तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि २ असंज्ञिनां वक्ष्यमाणत्वेऽपि नियमाभावात्संज्ञिनां सम्पतस्य न तहणं. ३ एकस्य परस्परविरुद्ध धर्माश्रयत्वाभावादाह-दर्शनेत्यादि दर्शनशब्दमात्र श्रद्धानार्थः. नामस्थापना व्याणामनादरः अप्रधानत्वादिना वक्ष्य. माणवाद्वा श्रुतस्कम्ये भावधुते ये भेदातुश तदपेक्षया पात्र चतुर्दशविधनिक्षेपेति, अधिकारावतरणिकैपेति च स्वरूपेति, अक्षरसंश्यादिद्वाराणां च नात एव पृथक् सूत्राणि + मातीदं १-२-४-५ चतुर्दशनिक्षेप० २.
Educatin internation
For Panalyse Only
~ 57~
aru