________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
भासंग परिस पास सुहमें "सपणीय होइभव चरिमें "आभिणियोहिअनाणं,मग्गिजर एस ठाणेसु॥१॥ | व्याख्या-सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिारराभिनिबो-10 Bाधिकस्य कर्तव्येति, अधवा सद्विषयं पदं सत्पदं, शेषं पूर्ववत्, आह-किमसत्पदस्यापि प्ररूपणा क्रियते । येनेदमुच्यते | सा'सत्पदप्ररूपणेति, क्रियत इत्याह खरविषाणादेरसत्पदस्थापीति, तस्मात् सद्ग्रहणमिति, अथवा सन्ति च तानि पदानि
च सत्पदानि गत्यादीनि तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति । तथा 'द्रव्यप्रमाणं' इति जीवद्रव्यप्रमाणं वक्तव्यं, एतदुक्तं भवेति-एकस्मिन् समये कियन्तो मति ज्ञान प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, 'क्षेत्र' इति क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति, 'स्पर्शना च' वक्तव्या, कियत् क्षेत्र मतिज्ञानिनः स्पृशन्ति, आह-क्षेत्रस्य स्पर्शनायाश्च का प्रतिविशेषः १, उच्यते, यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु तद्बाह्यतोऽपि भवति, अयं विशेष इति, चशब्दः पूर्ववत कालश्च वक्तव्यः, स्थित्यादिकालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः, मतिज्ञानिनः शेषज्ञानिनां कति|भागे वर्तन्त इति, तथा भावो वक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं च वक्तव्यं, आह-भागद्वारादेवायमर्थोऽवगतः, ततश्चालमनेनेति, न, अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्प
1 पूर्व हि पदस्य सर्व अन्न तु वाध्यति न संभवव्याभिचाराभावेन विशेषणानथायं. २ असदर्थविषयस्य. ३ वाच्य विचारणापत्रमात्, ४ मतेर्गुणवात, जीवाभिन्नत्वाच.५ जीवनध्यप्रमाणस्वानासनिकत्वापर, ६ मभेदोपचारासद्वान, भपिनाऽवगावक्षेत्रसमुषया. आदिना प्रतिपत्तिकालः सुषमादिः, ९ आदिना प्रतिपयमानतायाः, प्राप्तनाशोत्तरोत्पादान्तराखं प्रतिपश्यन्तरालं, तच्चान्तर्मुहादि वक्ष्यमाणं, उभयोः प्रतिपायमानबोद्धितीय, विरहकालोऽत्र समयादि:- * त्यादिः कालः ..
AKAAMSAX
~47~