________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [५११], भाष्यं [११४ ...]
आवश्यक छहिं मासेहिं न चलिओ एस दीहेणावि कालेण न सका चालेडं, ताहे पादेसु पडिओ भगति सञ्चं जं सको भणति, सबं खामेइ-भगवं ! अहं भग्गपतिष्णो तुम्हे समत्तपतिष्णा
॥२२०॥
वचह हिंडह न करेमि किंचि इच्छा न किंचि वक्तव्वो । तत्थेव वच्छवाली थेरी परमन्नवसुहारा ॥ ५१२ ॥ छम्मासे अणुबद्धं देवो कासीय सो उ उवसग्गं । दट्ठूण वयग्गामे वंदिय वीरं पडिनियत्तो ॥ ५१३ ॥
जाह एताहे अतीह न करेमि उवसग्गं, सामी भणति भो संगमय । नाहं करसइ वत्तवो, इच्छाए अतीमि वा गवा, ताहे सामी बितियदिवसे तत्थेव गोडले हिंडतो वच्छवालथेरीए दोसीणेण पायसेण पडिलाभिओ, ततो पंच दिवाणि पाउन्भूयाणि, ऐंगे भणंति-जहा तद्दिवसं खीरं न लद्धं ततो वितियदिवसे ऊहारेऊण उवक्खडियं तेण पडिलाभिओ । इओ य सोहम्मे कप्पे सब्बे देवा तद्दिवसं ओविग्गमणा अच्छंति, संगमओ य सोहम्मे गओ, तत्थ सको तं दङ्कण परंमुही ठिओ, भणइ
१ पतिर्मासैर्न चलित एष दीर्घेणापि कालेन न शक्यश्वाखयितुं सदा पादयोः पतितो भगति सत्यं वच्छको भगति, सर्व क्षमयति-भगवन्तः ! अ भप्रतिशो पूर्व समाप्तप्रतिज्ञाः । याताऽधुनाऽटत न करोम्युपसर्ग, स्वामी भणति भोः संगमक ! नाहं केनापि वक्तव्य इच्छामि वानवा, तदा स्वामी द्वितीय दिवसे तत्रैव गोकुले हिण्डमानः, जसपालिका स्थविरया पर्युषितेन पायसेन प्रतिवाभितः, ततः पञ्च दिव्यानि प्रादुर्भूतावि, एके भजन्ति यथा दिवसा क्षौरेयी न खब्धा ततो द्वितीयदिवसे अवधार्योपस्कृतं तेन प्रतिकाभितः । इत सौधर्मे ये सर्वे देवाः सद्दिवस ( यावत्) द्विद्ममनस्तिष्ठन्ति, संगमकश्च सौधर्मं गतः, तत्र शक्रस्तं दृष्ट्वा पराङ्मुखः स्थितो भणति * परिक्षाभिभो इति पर्यन्तं न प्र०.
For Final P
हारिभद्री यवृत्तिः विभागः ६
~450~
॥२२०॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः