________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन -1, मूलं - /गाथा-], नियुक्ति: [४९२], भाष्यं [११४...]
लतिलपुष्फजीवा उद्दाइत्ता एगाए तिलसंगलियाए वच्चायाहिति' ततो गोसालेण असद्दहतेण ओसरिऊण सलेट्गो उप्पाआवश्यकता डिओ एगते पडिओ, अहासन्निहिएहि य वाणमंतरेहिं मा भगवं मिच्छावादी भवउ, वासं वासितं, आसत्थो, बहुलिआ
हारिभद्री
दयवृत्तिः ॥२१॥18|य गावी आगया, ताए खुरेण निक्खित्तो पहिओ, पुष्फा य पच्चाजाया
विभागः१ मगहा गोबरगामो गोसंखी वेसियाण पाणामा। कुम्मग्गामायावण गोसाले गोवण पउढे ॥ ४९३ ॥ ताहे कुम्मगाम संपत्ता, तस्स बाहिं वेसायणो बालतवस्सी आयावेत, तस्स का उप्पत्ती ?, चंपाए नयरीए रायगिहस्स य अंतरा गोबरगामो, तत्थ गोसंखी नाम कुटुंबिओ, जो तेसिं अधिपती आभीराणं, तस्स बन्धुमती नाम भजा अवियाउरी । इओ य तस्स अदूरसामंते गामो चोरेहिं हओ, तं हंतूण बंदिग्गहं च काऊण पहाविया । एकाऽचिरपसूइया पर्तिमि मारिते चेडेण समं गहिया, सा तं चेडं छड्डाविया, सो चेडओ तेण गोसंखिणा गोरुवाणं गएण दिडो ४ गहिओ य अप्पणियाए महिलियाए दिण्णो, तत्थ पगासियं-जहा मम महिला गूढगठभा आसी, तत्थ य छगलयं मारेत्ता
तिलपुष्पजीवा उपगुत्य एकस्वां तिलशिम्यायां प्रत्यायास्यन्ति, ततो गोशालेनादधताऽपसत्य समूल जापाटित एकान्ते पतितः, यथासमिहितपन्तरेशमा भगवान् सपावादी भूः, वर्षा वर्षिता, आश्वस्तः, बहुलिका च गौरांगता, तस्याः खुरेण निक्षिप्तः प्रतिष्टितः, पुष्पाणि च प्रत्याजातानि (मगधो गोवरमामः गोही वैशिकानां प्राणामिकी । कूर्मग्राम भातापना गोशाला गोवनं प्रति ॥४९३॥) तदा धर्मप्रामं प्राप्ती, तणावहिः वैश्यावनो बालतपसी भातपति, तख कोरपत्तिः !, चम्पाया नगर्या राजगृहस्थ चान्तराले गोवरमामः, सत्र गोशसी नाम कौटुम्बिका, यस्तेषामधिपतिरामीराणां, तस्य बन्धुमति म भार्याऽप्रसविनी। इतम तस्यादूरखामन्ते प्रामरिहंतः, सं इस्वा बन्दीग्राहं च कृत्वा प्रधाविताः । एकाऽचिरप्रसूता पत्यौ मारिते दारकेण समं गृहीता, सा तं दारक त्याजिता, स दारकतेन गोशाहिना गोरूपेभ्यो गतेन दृष्टो गृहीतश्चास्मीयाथै महेलाथै दत्तः, तन्न प्रकाशितं यथा-मम मदेला गूढगाऽऽसीद , सब च उगलकं मारयित्वा
२१२॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~434~