________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन -], मूलं [-/गाथा-], नियुक्ति: [४९०], भाष्यं [११४...]
आवश्यक
॥२१
॥
PAL
सिद्धत्थो भणति-सयंकयं ते, ताहे सामी अदूरे गंतुं पडिग्छइ, पच्छा ते भणंति-नूणं एस एयरस देवजगस्स पीदिया-दहारिभद्रीवाहगो वा छत्तधरो वा आसि तेण अवडिओ, ता णं मुयह, ततो मुक्को । अण्णे भणति-पहिपहिं उत्तारिओ यवृत्तिः सामि अच्छतं दण।
विभागः१ गोभूमि बजलावे गोवकोवे य वंसि जिणुवसमे । रायगिहट्ठमवासा बज्जभूमी बहुवसग्गा ॥ ४९१ ॥ ल
ततो सामी गोभूमिं वच्चइ । एत्थंतरा अडवी घणा, सदा गावीओ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइ-अरे वज्जलाढा! एस पंथो कहिं वच्चइ ?। वज्जलाढा नाम मेच्छा । ताहे ते गोवा भणंति-कीस अक्कोससि?, ताहे |सो भणइ-असूयपुत्ता खउरपुत्ता ! सुहु अक्कोसामि, ताहे तेहिं मिलित्ता पिट्टित्ता बंधित्ता वंसीए छढो, तत्थ अण्णेहिं पुणो मोइओ जिणुवसमेणं । ततो रायगिहं गया, तत्थ अहम वासारत्तं, तत्थ चाउम्मासखवणं विचित्ते अभिग्गहे बाहिं पारेत्ता सरए
सिद्धार्थो भणति-स्वयंकृतं स्वया, तदा स्वामी अदूरं गत्वा प्रतीच्छनि, पश्चाचे भणन्ति-नूनमेष एतस्य देवार्यख पीठिकावाहको वा छत्रधरो याऽऽसीत् तेनावस्थितः, तत् एनं सुचत, ततो मुक्तः । अन्ये भणन्ति-पथिकैरुत्सारितः स्वामिनं तिष्ठन्तं दृष्ट्वा ॥ (गोभूमिः ववलाढा गोपकोपश्च वंशी जिनोषशमः । राजगृहेऽष्टमवर्षारानः वनभूमिः बहूपसगाः ॥ ४९11) ततः स्वामी गोभूमि व्रजति । अत्रान्तराष्टवीधना, सदा गावचरन्ति तेन गोभूमिः, सन्त्र गोशाको
॥२१॥ गोपालकान् भणति-भरे बनलाढाः! एष पन्थाः प्रति! । बबलाढा नाम म्लेच्छाः । तदा ते गोपा भणन्ति-कुत भाकोशसिी, सदा स भगति-असूयपुत्राः औरपुत्राः मुटु आक्रोशामि, तदा तमिलित्वा पियित्वा वला वश्यां क्षिप्तः, तत्रान्यैः पुनः मोचितो जिनोपशमैन । ततो राजगृहं गती, तत्राहम वर्षारावं तत्र चातुर्मासक्षपणं विचित्रा अमिमहाः बहिः पारयित्वा शरदि* असुयपुत्ता पमुयपुत्ता । असुदपियपुत्ता (अमुना प्रामुखुनाः । अवतपितृपुत्राः।)
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~432~