________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४८१], भाष्यं [११४...]
आवश्यक
॥२०६॥
भणति-अज एत्थ चरियर्ष, सिद्धत्यो भणइ-अज अम्हे अच्छामो, सोऽवि तस्थ णिउडुकुंडियाए पलोएड-किं देसकालोनी नवत्ति, तत्थ य चोरभयं, ताहे ते जाणंति-एस पुणो पुणो पलोएइ, मण्णे-एस चारिओ होजत्ति, ताहे सो घेतूण निसई यत्तिः हम्मइ, सामी पच्छपणे अच्छइ, ताहे गोसालो भणति-मम धम्मायरियस्स जइ तवो अस्थि तो एस मंडयो डज्झउ, डहो।। ततो सामी कलंबुगा नाम सण्णिवेसो तत्थ गओ, तत्थ पचंतिआ दो भायरो-मेहो कालहत्थी य, सो कालहस्थी चोरेहि सम | उद्धाइओ, इमे य पुढे अग्गे पेच्छइ, ते भणंति-के तुम्भे?, सामी तुसिणीओ अच्छा, ते तत्थ हम्मंति, न य साहति, तेण ते बंधिऊण महलस्स भाउअस्स पेसिआ, तेण जं भगवं दिहोतं उहित्ता पूइओ खामिओ य, तेण कुंडग्गामे सामी दिहपुरोलाढेसु य उपसग्गा धोरा पुण्णाकलसा य दो तेणा । वजहया सकेणं भद्दिा वासासु चउमासं ॥४८२॥
ततो सामी चिंतेइ-बहुं कर्म निजरेय, लाढाविसयं वच्चामि, ते अणारिया, तत्थ निजरेमि, तत्थ भगवं
भणनि-अद्यान्न चरितव्यं, सिवायों भणति-अय वर्ग तिष्ठामा, सोऽपि तत्र निकृत्युरकटतया प्रकोकयति-कि देशकालो न वेति, तत्र च चौरभयं, तदा ते Vान्ति-एष पुनः पुनः प्रलोकयति, मन्ये एप चौरो भवेत् इति, नदास गृहीवाऽयम् हन्यते, स्वामी प्रकले तिष्ठति, तदा गोशालो भणति-मम धर्मा
चार्यस पदि तपोऽस्ति तदैष मण्डपो दहातां, दग्धः। ततः खामी कलम्बुका नाम संनिवेशः तत्र गतः, तत्र प्रत्यन्तिकौ द्वौ भ्रातरौ-भेषः कालहस्ती च, स कालहली
चौः समभुबाषितः, श्मौ चामतःपूर्व प्रेक्षते, ते भणन्ति-की बुवा', स्वामी सूष्णीकस्तिष्ठति, तौ तब हम्येते, न च कथयतः, सेन ती यवा महले मात्र प्रेषिती, मातेन च पर भगवान् बरः सदुस्थाव पूजितः अमिता, तेन पुण्यप्रामे स्वामी दृष्टपूर्वः (लादेषु च उपसर्गाः पोराः पूर्णकलशाही सेनौ । पजाती शकेण
भत्रिका वर्षायां चतुर्मासी ॥ १८२॥)तता स्वामी चिन्तयति-ब कर्म मिर्जरवितव्यं, लाढाविषवं प्रजामि, तेनायाः, तत्र निजैरथामि, तत्र भगवान्
२०१॥
SiwanNIDrary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~422~