________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक
॥ १४ ॥
ख्यापनार्थ, शृणोति नियमात् नियमेन पराघाते सति यानि शब्दद्व्याणि उत्सृष्टाभिघातवासितानि तान्येव, न हारिभदीपुनरुत्सृष्टानीति भावार्थः । कुतः ?-तेषामनुश्रेणिगमनात् प्रतीघाताभावाच्च, अथवा विश्रेणिस्थित एवं विश्रेणिरभिधीयते, यवत्तिः पदेऽपि पदावयवप्रयोगदर्शनात् 'भीमसेनः सेनः सत्यभामा भामा' इतिगाथार्थः ॥ ६॥ केन पुनर्योगेन एषां वारद्रव्याणां||विभागः१ ग्रहणमुत्सर्गो वा कथं वेत्येतदाशङ्कय गुरुराहगिण्हइ य काइएणं, निस्सरइ तह वाइएण जोएणं । एगन्तरं च गिण्हइ, णिसिरइ एगंतरं चेव ॥७॥
व्याख्या-तत्र कायेन निवृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः कर्म क्रियेत्यनन्तरं, सर्व एव हि वता कायक्रियया शब्दद्रव्याणि गृह्णाति, चशब्दस्त्वेवकारार्थः, स चाप्यवधारणे, तस्य च व्यवहितः संवन्धः, गृह्णाति कायिकेनैव, निसृजत्युत्सृजति मुञ्चतीति पर्यायाः,तथेत्यानन्तर्यार्थः, उक्तिर्वाक वाचा निवृत्तो वाचिकस्तेन वाचिकेन योगेन। कथं गृह्णाति निसृजतीति वा ? किमनुसमयं उत अन्यथेत्याशङ्कासंभवे सति शिष्यानुग्रहार्थमाह-एकान्तरमेव गृह्णाति, निसृजति एकान्तरं चैव, अयमत्र भावार्थ:-प्रतिसमयं गृह्णाति मुश्चति चेति, कथम् ?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं,81 पुरुषाद्वा परुषोऽनन्तरोऽपि सन्निति, एवमेकैकस्मात्समयाद एकैक एवं एकान्तरोऽनन्तरसमय एवेत्यर्थः । अयं गाथासमुदा- यार्थः। अत्र कश्चिदाह-ननु कायिकेनैव गृह्णातीत्येतद् युक्तं, तस्यात्मव्यापाररूपत्वात् , निसृजति तु कथं वाचिकेन !, को
'ते हुग्या' इति सूत्रेण पूर्वस्योत्तरस्य वा लोपात् पदावयवायोगेण सम्पूर्णपदोपस्थित्या सदवबोधः, एवं च समस्तस्थल एवायं च तु भ्यस्तस्थले.
~38~