________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४४५], भाष्यं [४५...],
-%94%-
आवश्यक- ताहे चक्कं मुयइ, तं तिविडुस्स तुबेण उरे पडिअं, तेणेव सीसं छिन्नं, देवेहिं उग्घुटुं-जहेस तिविद्दू पढमो वासुदेवो उप्प-18 हारिभद्री॥१७॥
राणोत्ति । ततो सबे रायाणो पणिवायमुवगता, उयवि अहभरह, कोडिसिला दंडवाहाहिं धारिआ, एवं रहावत्तपवयीयवृत्ति समीवे जुद्धं आसी । एवं परिहायमाणे वले कण्हेण किल जाणुगाणि जाव किहवि पाविआ। तिविडू चुलसीइवाससयस-IN
विभागः१ हस्साई सवाउयं पालइत्ता कालं काऊण सत्तमाए पुढवीए अप्पइटाणे नरए तेत्तीसं सागरोवमहितीओ नेरइओ उववण्णो। ४ अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते-राजगृहे नगरे विश्वनन्दी राजाऽभूत् , विशाखभूतिश्च तस्य युवाराजेति,
तत्र "जुवरण्णोति युवराजस्य धारिणीदेव्या विश्वभूति नामा पुत्र आसीत् , विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्रेस्थमधिकृतो मरीचिजीवः 'रायगिहे विस्सभूति'त्ति राजगृहे नगरे विश्वभूतिर्नाम विशाखभूतिसुतः क्षत्रियोऽभवत् , तत्र
च वर्षकोव्यायुष्कमासीत्, तस्मिंश्च भवे वर्षसहस्रं 'दीक्षा' प्रव्रज्या कृता संभूतियतेः पार्थे । तत्रैव81 गोत्तासिउ महुराए सनिआणो मासिएण भत्तेणं । महसुक्के उववपणो तओ चुओ पोअणपुरंमि ॥ ४४६ ॥ | तदा चक्रं मुञ्चति, तत् निपृष्ठस्य तुम्बे नोरसि पतितं, तेनैव किरविल, देवैस्तुघुष्टम्-बधैय त्रिपृष्ठः प्रथमो वासुदेव उत्पन्न इति । ततः सर्वे राजानः
| ॥१७६॥ ICमणिपातमुपागताः, अपचितं (साधित) भरतं, कोटीशिका दण्याबाहुभ्यां धारिता, एवं स्थावर्तपतसमीपे बुखमासीत् । एवं परिदीयमाणे घले कृष्णेन | [किल जानुनी यावत् कथमपि प्रापिता । त्रिपक्षश्चतुरशीतिवर्षशतसहस्राणि सर्वायुः पालयित्वा कालं कृष्वा सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके प्रपत्रिंशासाग-15 रोपमस्थितिका नैरपिक उत्पनः। *हितीए. +न्दिामा राक, नेदम्, 1 मेवम् भूति म. इति.
Manmorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~362~