________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक-
॥१३॥
सूक्ष्मत्वाच्चानलादिसंपर्के सत्यपि दाहायभाव इति, अत्रोच्यते, प्राक् प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमे- हारिभद्रीतत् तदस्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाच्चै । व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत्, न, तत्रापि तदुपलब्धी क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धे, आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमा-3
विभागः१ वादी दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, यच्चोक्त-साध्यविकलो दृष्टान्त' इति, तदप्ययुक्तं, ज्ञेयमनसोः संपर्काभावात् , अन्यथा हि सलिलकर्पूरादिचिन्तनादनुगृह्येत, वह्निशस्त्रादिचिन्तनाच्चोपहन्येत, न चानुगृह्यते उपहन्यते 'वेति । आह-मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं आर्तध्या नादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनात्प्रमोदः, तस्मात्प्राप्तकारिता तस्येति, एतदप्ययुक्त, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवो| पघातानुग्रहकरणात्कथं प्राप्तविषयतेति । किच-द्रव्यमनो वा बहिः निस्सिरेत्, मनःपरिणामपरिणतं जीवाख्यं भाव-12 मनो वा ?, न तावद्भावमनः, तस्य शरीरात्रत्वात् , सर्वगतत्वे च नित्यत्वात् वन्धमोक्षाद्यभावप्रसः। अथ द्रव्यमनः, तदप्ययुक्तं, यस्मान्निर्गतमपि सत् अकिञ्चित्करं तत् , अज्ञत्वात्, उपलवत् । आह-करणत्वान्यमनसस्तेने प्रदीपेनेव प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तःकरणत्वात्, इह यदात्म
सुवर्णादीनां भेदादिभावात् तैजसत्वेऽपि आह-सूक्ष्मवाचेति. २ शूलजलादिः । प्राप्तिनिबन्धनेत्यादिहेतोरसिद्धतोद्भावने. . नायनमरीचीनां.] अयुतमेतदिति संटङ्कः ६ वारीरप्रमाणत्वात् विहाय तस तवस्थानमित्यर्थः. . आकाशादिवत् . यमनियमोच्छेदप्रसङ्गः. १ अन्यमनसा. अमेतत् . MI+पेति. 1 अति १-२-३. अनि०.१ प्राप्ति ५-६.६ अरेत् ५-६.1 नास्तीवम् ५-६.
~36~