________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [-/गाथा-], नियुक्ति: [४३५], भाष्यं [४५],
NAGAR
ये अप्पसोगो जाओ, ताहे पुणरवि भोगे भुंजिउं पवत्तो, एवं तस्स पंच पुषसयसहस्सा अइकता भोगे भुजंतस्स, अन्नया कयाइ सबालंकारभूसिओ आयसघरमतिगतो, तत्थ य सबंगिओ पुरिसो दीसइ, तस्स एवं पेच्छमाणस्स अंगुलिजयं पडियं, तं च तेण न नायं पडियं, एवं तस्स पलोयंतस्स जाहे सा अंगुली दिहिंमि पडिया, ताहे असोभतिआ दिवा, ततो कड़गंपि अवणेइ, एवमेकेकमवणेतेण सधमाभरणमवणीअं, ताहे अप्पाणं उच्चियपउमं व पउमसरं असोभतं पेच्छिय संवेगावण्णो परिचिंति पयत्तो-आगंतुगदबेहिं विभूसियं मे सरीरगति न सहावसुंदरं, एवं चिन्तन्तस्स अपुषकरणज्झाणमुवडिअस्स केवलनाणं समुप्पणति । सको देवराया आगओ भणति-दवलिंग पडिवजह, जाहे निक्खमणमहिमं । करेमि, ततो तेण पंचमुडिओ लोओ कओ, देवयाए रओहरणपडिग्गहमादि उवगरणमुवणीअं, दसहिं रायसहस्सेहिं समं पवइओ । सेसा नव चकिणो सहस्सपरिवारा निक्खंता । सकेणं बंदिओ, ताहे भगवं पुवसयसहस्सं केवलिपरियागं पाउ-14
चाल्पशोको जातः , तदा पुनरपि भोगान् भोक्तुं प्रवृत्तः, एवं तस्य पञ्च पूर्वशतसहस्राणि अतिक्रान्तानि भोगान् भुतानस्य, अन्पदा कदाचित् | सर्वालङ्कारविभूषित भादर्शगृहमतिगतः, तत्र च सर्वाशिका पुरुषो दृश्यते, तस्वैवं प्रेक्षमाणस्वानुलीयकं पतितं, तच तेन न ज्ञातं पतितं, एवं तस्य प्रलोकमा
नख यदा साङ्गुलिष्टी पतिता, तदाऽशोभमाना टा, ततः कटकमपि अपनपति, एवमेकैकमपनयता सर्वमाभरणमपनीतं, तदाऽऽरमानं उचितपर्म इव पनसरः | अशोममान प्रेक्ष्य संवेगापनः परिचिन्तितुं प्रवृत्तः-आगन्तुकद्दष्यैः विभूषितं मे शरीस्कमिति न स्वभावसुन्दरम् , एवं चिन्तयतः अपूर्वकरणध्यानमुपस्थितस्य केबलज्ञानं समुत्पामिति । शक्रो देवराज आगतो भगति-वन्यलिङ्क प्रतिपद्यस्त्र, यतः निष्क्रमणमहिमानं करोमि, ततस्तेन पञ्चमुष्टिका लोचः कृतः, देवतया रजोहरणप्रतिमहादि उपकरणमुपनीतं, दशभिः राजसहप्रैः समं प्रवाजितः । शेषा नव चक्रिणः सहस्रपरिवारा निष्क्रान्ताः । शक्रेण वन्दितः, तदा भगवान् पूर्वशतसहन केवलिपर्यायं पालयित्वा ।
CALCC
T
JABERatani
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~349~