________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३२२], भाष्यं [३१...],
AE%2
पुच्छंति-कहं तुमे जाणियं ? जहा-सामिस्स भिक्खा दायवत्ति, सेजंसो भणइ-आइसरणेण, अहं सामिणा सह अट्ट भवग्गहणाई अहेसि, तओ ते संजायकोउहल्ला भणति-इच्छामो णाउं असु भवग्गहणेसु को को तुम सामिणो आसित्ति, ततो सो तेसिं पुच्छंताणं अप्पणो सामिस्स य अट्ठभवसंबद्धं कहं कहेइ जहा “वसुदेवहिंडीए", ताणि पुण संखेवओ इमाणि, तंजहा-ईसाणे सिरिप्पभे विमाणे भगवं ललिअंगओ अहेसि, सेज्जंसो से सर्यपभादेवी पुबभवनिन्नामिआ १ पुचविदेहे पुक्खलावइविजए लोहग्गले नयरे भगवं वइरजंघो आसि, सिजंसो से सिरिमती भारिया २ तत्तो उत्तरकुराए भगवं मिहुणगो सेजंसोऽवि मिहुणिआ अहेसि ३ ततो सोहम्मे कप्पे दुवेऽवि देवा अहेसि ४ ततो भगवं अवरविदेहे विजपुत्तो सेजसो पुण जुण्णसेठिपुत्तो केसवो नाम छटो मित्तो अहेसि ५ ततो अचुए कप्पे देवा ६ ततो भगवं पुंडरीगिणीए नगरीए बहरणाहो सेजंसो सारही ७ ततो सबठ्ठसिद्धे विमाणे देवा ८ इह पुण भगवओ पपोत्तो जाओ सेजंसोत्ति । तेर्सि
पृच्छन्ति-कथं वषा ज्ञातं ' यथा स्वामिने भिक्षा दातम्येति, श्रेयांसो भणति-जातिम्मरगेन, आहे स्वामिना सहाष्टी भवप्रणाभ्यभूवं, ततस्ते संजासकौतूहला भणन्ति - इच्छामो ज्ञातुं, अष्टम् भवग्रहणेषु कस्करवं स्वामिनोऽभव इति, ततः स तेम्पः पृछाय आत्मनः स्वामिनबाटभवसंपर्दा कथा कथयति यथा वसुदेवहिण्डयां, तानि पुनः संक्षेपत इमानि, तद्यथा-ईशाने श्रीप्रभे बिमाने भगवान् ललिताङ्गक आसीत्, श्रेयांसमस्य वर्षप्रभा देवी पूर्वभवनिर्वामिका । पूर्व विदेहेषु पुष्कलाचतीविजये लोहार्गले नगरे भगवान् बज्रज भासीत्, श्रेयांसस्तस्य श्रीमती भायो २ तत उत्तरकुरुषु भगवान् मिथुनकः श्रेयांसोऽपि मिथुनिका भासीर ३ ततः सौधर्मे करपे द्वावपि देवौ अभूताम् । ततो भगवानपरविदेहेषु वैयपुत्रः श्रेयांसः पुनर्जाणवेष्टिपुत्रः केशवनामा पर्छ मित्रमभूत् ५ ततोऽच्युते कल देवी ६ ततो भगवान पुपडरीकियां नगर्या वजनाभः श्रेयांसः सारथिः ततः सर्वार्थसिद्ध विमाने देवौ ८ इह पुनर्भगवतः प्रपौत्रो जातः श्रेयांस इति । तेषां
ॐ4%
JABERatinintamational
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~301~