________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३१८], भाष्यं [३१...],
प्रत
सूत्रांक
आवश्यक म्पचित्त इत्यर्थः । 'संवत्सरं वर्ष न अशितः अनशितः विहरन् भिक्षाप्रदानानभिज्ञेन लोकेनाभ्यर्हितश्च (श्चेति) कृत्वा कन्या- हारिभद्री
भिनिमन्त्र्यते, वस्त्राणि-पट्टांशुकॉनि आभरणानि-कटककेयूरादीनि आसनानि-सिंहासनादीनि एतैश्च निमन्त्र्यत इति । यवृत्तिः ॥१४४॥
वर्तमाननिर्देशप्रयोजनं पूर्ववदिति गाथार्थः॥३१८॥ एवं विहरता भगवता कियता कालेन भिक्षा लब्धेत्येतत्प्रतिपादनायाह- विभाग १ संवच्छरेण भिक्खा लद्धा उसमेण लोगनाहेण । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ ॥ ३१९ ॥
गमनिका-संवत्सरेण भिक्षा लब्धाः ऋषभेण लोकनाथेन-प्रथमतीर्थकृता, शेपैः-अजितादिभिः भरतक्षेत्रतीर्थकृद्भिः द्वितीयदिवसे लब्धाः प्रथमभिक्षा इति गाथार्थः ॥ ३१९ ॥ तीर्थकृतां प्रथमपारणकेषु यद्यस्य पारणकमासीत | तदभिधित्सुराहउसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमण्णं अमयरसरसोवमं आसी ॥ ३२० ॥
गमनिका-ऋषभस्य तु इक्षुरसः प्रथमपारणके आसीलोकनाथस्य, शेषाणाम्-अजितादीनां परमं च तदन्नं च परमानं-पायसलक्षणं, किंविशिष्टमित्याह-अमृतरसबद रसोपमा यस्य तदू अमृतरसरसोपममासीदिति गाथार्थः ॥३२०॥ तीर्थकृतां प्रथमपारणकेषु यद्वृत्तं तदभिधित्सुराह| घुईच अहोदाणं दिव्वाणि अ आयाणि तराणि देवा य संनिवइआ वसुहारा चेव बुढा य ॥ ३२१॥ I
॥१४४|| II गनिका-देवैराकाशगतैः घुष्टं च अहोदानमिति-अहोशब्दो विस्मये अहो दानमहो दानमित्येवं दीयते, सुदत्तं ।
+ पडदेवानादीनि. नास्ति पवद्वयमिदं.
अनुक्रम
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~298~