________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -, मूलं [-/गाथा-], नियुक्ति: [२०७...], भाष्यं [१७],
ईसत्थं धणुवेओ १५ उवासणा मंसुकम्ममाईआ १६ ॥ गुरुरायाईणं वा उचासणा पज्जुवासणया ॥१७॥ रोगहरणं तिगिच्छा १७ अस्थागमसत्थमस्थसत्थंति १८॥ निअलाइजमो बंधो १९ घाओ दंडाइताहणया २० ॥१८॥ मारणया जीववहो २१ जण्णा नागाइआण पूआओ २२॥ इंदाइमहा पायं पइनिअया ऊसवा हुंति २३ ॥ १९॥ समवाओ गोहीणं गामाईणं च संपसारो वा २४ । तह मंगलाई सत्थिअसुवणसिद्धस्थयाईणि २५ ॥२०॥ पुचि कपाइ पहुणो सुरेहि रक्खाइ कोउगाई प २६ । तह वस्थगन्धमल्लालंकारा केसभूसाई २७-२८-२९-३०॥२१॥ तं दङ्गण पवसोऽलंकारे जणोऽवि सेसोऽवि। विहिणा चूलाकम्म बालाणं चोलया नाम ३१ ॥२२॥ उवणयणं तु कलाणं गुरुमूले साहुणो तओ धम्म । चित्तुं हवंति सहा केई दिक्खं पवनंति ३२ ॥२६॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~275~