________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: २०६...], भाष्यं [४...],
आवश्यक
पृच्छनं पृच्छा,साइकिणिकादिलक्षणा इसिणिकाः कर्णमूले घण्टिकां चालयन्ति, पुनर्यक्षाः खल्वागत्य कर्णे कथयन्ति किमपि हारिभदी
टुर्विवक्षितमिति, अथवा निमित्तादिप्रच्छना सुखशयितादिप्रच्छना वेति चतुर्थद्वारगाथासमासार्थः ॥२०३-२०४- यवृत्ति ॥१३०॥ २०५-२०६ ॥ इदानी प्रधमद्वारगाथाऽऽद्यद्वारावयवार्थाभिधित्सया मूलभाष्यकृदाह
विभागः१ आसी अ कंदहारा मूलाहारा य पत्तहारा या
पुष्फफलभोइणोऽवि अ जइआ किर कुलगरो उसभो॥५॥(मू०भा०) II गमनिका--आसंश्च कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च, कदा !, यदा किल कुलकर ऋषभः। भावार्थः स्पष्ट एव । नवरं ते मिथुनका एवंभूता आसन् , किलशब्दस्तु परोक्षाप्ताऽऽगमवादसंसूचक इति गाथार्थः । तथा
आसी अ इक्खुभोई इक्खागा तेण खत्तिआ हंति ।
सणसत्तरसं धपणं आम ओमं च भुंजीआ॥६॥(मू०भा०) गमनिका-आसंश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति, तथा च शणः सप्तदशो यस्य तत् शणसखदर्श 'धान्य। शाल्यादि 'आम' अपर्क 'ओम' न्यून च 'मुंजीआइति भुक्तवन्त इति गाथार्थः ॥६॥ तथापि तु कालदोषात्तदपि दान जीर्णवन्तः, ततश्च भगवन्तं पृष्टवन्तः, भगवाँश्चाह-हस्ताभ्यां घृष्टाऽऽहारयध्वमिति । अमुमेवार्थ प्रतिपादयन्नाहाद।
॥१३०॥ मूलभाष्यकृत्ओमपाहारंता अजीरमाणमि ते जिणमुर्विति।हत्थेहिं घसिऊणं आहारेहत्ति ते भणिआ॥७॥ (मू० भा.)
AASARABAR
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~270~