________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [२०१], भाष्यं [४...],
(४०)
आवश्यक
C
॥१२८॥
हारिभद्री यवृत्तिः विभागः१
% 2
आसा हत्थी गावो गहिआई रजसंगहनिमित्तं । धितूण एवमाई चउब्विहं संगहं कुणइ ॥२०१॥ गमनिका-अन्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं | गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् 'चतुर्विध वक्ष्यमाणलक्षणं संग्रहं करोति, वर्तमाननिर्देशप्रयोजनं पूर्ववत् , पाठान्तरं वा 'चउबिहं संगहं कासी' इति अयं गाथार्थः ॥ २०१॥ स चायम्
उग्गा १ भोगा २ रायण ३ खत्तिा ४ संगहो भवे चाहा।
आरक्खि १ गुरु २ वयंसा ३ सेसा जे खत्तिआ ४ ते ७ ॥ २०२॥ गमनिका-उग्रा भोगा राजन्याः क्षत्रिया एषां समुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्य स्वरूपमाहआरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगा, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः, शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः 'ते तु तुशब्दः पुनःशब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः ॥ २०२ ॥ इदानी लोकस्थितिवैचित्र्यनिवन्धनप्रतिपादनमाह
आहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५। लेहे गणिए ७ अरूबे ८ अ, लक्खणे ९माण १० पोअए ११॥ २०३।।
0
5
+
॥१२८॥
RROct2559
भोजाः. +पादनायाइ.
natorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति आहार, शिल्प, कर्म आदि द्वाराणां वर्णनं
~266~