________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३९], भाष्यं [-]
(४०)
प्रत सूत्रांक
मए ण सुट पणामितं, सावि भणति-मए ण सुहु गहियं । एवं आयरिएण आलावगे दिपणे विणांसितो, पच्छा आयरिओ ४ भणति-मा एवं कुमुहि, मया अणुवउत्तेण दिण्णो त्ति, सीसो भणति-मए ण सुह गहितोत्ति । अहवा जहा आभीरो
जाणति एवडा धारा घडे माइत्ति, एवं आयरिओऽवि जाणति-एव९ आलावर्ग सकेहिति गहिउंति गाथार्थः ॥१३९॥ । इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, इदानीं कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरुपोद्घातदर्शनायाह
उद्देसे १ निद्देसे २निग्गमे ३ खित्त ४ काल ५ पुरिसे ६अ। कारण ७ पचप ८ लक्खण ९ नए १० समोआरणा ११ ऽणुमए १२॥१४॥ किं १३ काविहं १४ कस्स १५ कहिं १६ केसु १७ कह १८ केचिरं १९ हवह कालं।
कइ २० संतर २१ मविरहिअं २२ भवा २३ गरिस २४ फासण २५ निरुत्ती २६ ॥१४१ ॥ व्याख्या-उद्देशो वक्तव्यः, एवं सर्वेषु क्रिया योज्या, उद्देशन मुद्देशः-सामान्याभिधानं अध्ययनमिति, निर्देशन निर्देशः-विशेषाभिधानं सामायिकमिति, तथा निर्गमणं निर्गमः, कुतोऽस्य निर्गमणमिति वाच्यं, क्षेत्र वक्तव्य कस्मिन्
अनुक्रम
मषा न सुधभर्पित, साऽपि भणति-मया न सुए गृहीत । एवमाचार्येण आलापके पत्ते पिनाशितः, पवादाचार्यों भणति-मै कुही।, मयाऽनुपयुक्तेन | दच इति, पिण्यो भणति-मया न सुए गृहीत इति । भयवा यथा आभीरो जानाति-एतावती भारा घटे माति इति, एवमाचार्योऽपि जानाति-पतावन्तं आकापकं शक्ष्यति महीनुमिति. दिलि. +विणासेंते. माति, मेसे प. परदेशः समुदेशः.
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति व्याखान-विधि: उपोद्घात: - उद्देश, निर्देश-आदि २६ पदार्था:
~217~