________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३६], भाष्यं [-]
आवश्यक सा चंदणकथा जाता, अण्णदा असिवे वासुदेवेण ताडाविया, जाव तं चैव सर्भ ण पूरेति, तेण भणि-जोएह भेरि, हारिभद्री.
दिवा कंथीकता, सो भेरिवालो ववरोविओ, अण्णा भेरी अट्ठमभत्तेणाराहइत्ता लद्धा, अण्णो भेरिवालो कओ, सो आय- यवृत्तिः ॥९८॥
रक्खेण रक्खति, सो पूइतो-जो सीसो सुत्तत्वं चंदणकथांव परमतादीहिं । मीसेति गलितमहवा सिक्खितमाणी ण सोविभागः१ जोग्गो ॥१॥ कंथीकतसुत्तत्थो गुरुवि जोग्गो ण भासितबस्स । अविणासियसुत्तत्था सीसायरिया विणिदिवा ॥२॥२॥ . इदानी पेटयुदाहरणम्-वसंतपुरे जुण्णसेहिधूता, णवगस्स य सेहिस्स धूआ, तासिं पीई, तहवि से अस्थि धेरो अम्हे | एएहिं उबहिताणि, ताओ अण्णा कयावि मजितुं गताओ, तत्थ जा सा णवगस्स धूआ, सा तिलगचोदसगेणं अलंकारेण अलंकिआ, सा आहरणाणि तडे ठवेत्ता उत्तिण्णा, जुण्णसेहिधूआ ताणि गहाय पधाविता, सा वारेति, इतरी अकोसंती गता, ताए मातापितीणं सिई, ताणि भणंति-तुण्हिका अच्छाहि, णवगस्स धूआ ण्हाइत्ता णियगघरं गया, अम्मापिईहिं|
सा (भेरी) चन्दनकन्या जाता, अम्बदाऽशिवे चासुदेवेन ताडिता, यावत्ता सभामपि न पूरयति, तेन भणितं पश्यत भेरी, दष्टा कम्पीकता, स मेरीपालो व्यपरोपितः, अन्या भेर्यष्टमभक्तेनाराभ्य लब्धा, अन्यो भेरीपालकः कृतः, स आत्मरक्षेण रक्षति, स पूजितः-पः शिष्यः सूत्रार्थ चन्दनकन्धामिव परमतादिभिः । मित्रयति गलितमथवा शिक्षितमानी, न स योग्यः । । । कन्धीकृतसूत्रार्थों गुरुरपि योग्यो न भाषितम्यस्य (अनुयोगस्य) अविनाशितसूत्रायाः शिष्याचा विनिर्दिष्टाः ।२।२ वसन्तपुरे जीर्णश्रेष्टिदुहिता, नवस्य च श्रेष्ठिनः दुहिता, तयोः प्रीतिः, तथापि तयोरति वैर वयमेतैरवर्तितानि, ते अन्यदा कदाचिम्मकुंगते, तत्र या सा नवकल्प दुहिता, सा तिलकचतुर्दशकेन अलङ्कारेणालता, साभरणानि नटे स्थापयित्वाऽवतीर्णा, जीर्णवेष्ठिदुहिता तानि
गृहीत्वा प्रधाविता, सा वारयति, इतरामोशन्ती गता, तया मातापितृभ्यां शिष्टं, तो भगतः-तूष्णीका तिष्ठ, नवकस्य दुहिता वास्वा निजगृहं गता, मातादपितृभ्यो * कन्याकया. + वालओ. 1 आदरेण कथं क.
CASSESSAR
-
JABERam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~206~