________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [- /गाथा-], नियुक्ति: [-1, भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक
॥५
॥
Ta Ta
अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेसिसमासः। एतदुक्तं भवति-मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकाला- हारिभद्रीनुभूततद्भावानुवृत्त्या सिद्धशिलोदितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलमिति, मङ्गल ज्ञानशून्य
यवृत्तिः त्वाचे तस्य, इह सर्वनिषेध एव नोशब्दः । तथा भन्यो योग्यः, मङ्गलपदार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य
विभागः१ इति, तस्य शरीरं भव्यशरीरं, भव्यशरीरमेव द्रव्यमङ्गलम् , अथवा भव्यशरीरं च तद्रव्यमङ्गलं चेतिसमास इति । अयं भावार्थ:-भाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगोधारत्वात् मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्ग
मिति,नोशब्दः पूर्ववत् । ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यमङ्गलं संयमतपोनियमक्रियानुष्ठाता अनुपयुक्तः, आगमतोऽनुप-18 लायुक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वा अतीतसंयमादिक्रियापरिणाम, तच उभयातिरिक्तं द्रव्यमङ्गलं, ज्ञशरी
रद्रव्यमङ्गलवत्, तथा यदू भाविसंयमादिक्रियापरिणामयोग्यं तदपि उभयव्यतिरिक्त, भव्यशरीरद्रव्यमङ्गलबत्, तथा पायदैपि स्वभावतः शुभवर्णगन्धादिगणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वाद् द्रव्यमङ्गलम् , अत्रापि
नोशब्दः सर्वनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् । "भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वेरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥४॥" अस्थायमर्थः-भवनं भावः, स हि वक्तुमिष्टक्रियानुभवलक्षणः सर्वे ः
॥५
॥
मजलभावेति. २ यत्र विधायानपानं जग्मुः शोभनां गतिं वाचंयमाः सेति, ( अनु.) आदिमा तीर्थकरनिर्वाणभूम्पादि, ३ आदिना माक-1 सम्भादि. ४ नोभागमतोपपावनाय. ५ भाचमालकारणताज्ञापनाय. ६ दिना युवादि.७ सर्वनिषेध एवं. ८ उभयसमुखवायापि. ९ आदिना तपोनियमादि
| १० शारीरमारमण्यं वा. ११ जभव्यशरीरेति उभयं १२ निमित्तकारणस्यापि द्रव्यत्वार्थ. १३ पदित्यन्तः, - नानुपयुक्तः १-३-३-४ + चाती १३
~20~