________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१२७], भाष्यं [-]
(४०)
*
_ इत्थं तावदुपोद्घातनिर्युक्तो प्रस्तुतायां प्रसङ्गतो यदुक्तं-'तपोनियमज्ञानवृक्षमारूढः केवली' इति अयमसौ केवली निदर्शितः, एतस्मात् सामायिकादिश्रुतं आचार्यपारम्पर्येण आयातं, एतस्माच्च जिनप्रवचनप्रसूतिः, सर्वमिदं प्रासङ्गिकं नियुतिसमुत्थानप्रसङ्गेनोतं, इदानीमपि केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनमवचनं को वाऽस्य अभिधान-1 विभाग इत्येतत् प्रासङ्गिकशेषं शेषद्वारसङ्घहं वाऽभिधातुकाम आह
जिणपषयणउप्पत्ती पवयणएगढिया विभागो यादारविही य नयविही वक्खाणविही य अणुओगो ॥१२८॥ दिा व्याख्या-इह 'जिनप्रवचनोत्पत्तिः प्रवचनकाधिकानि एकार्थिकविभागश्च' एतत् त्रितयमपि प्रसजशेष, द्वाराणां विधिः
द्वारविधिः, विधान विधिः, स ह्युपोद्घातोऽभिधीयते, नयविधिस्तु चतुर्थ अनुयोगद्वारमिति, शिष्याचार्यपरीक्षाऽभि
धानं तु व्याख्यानविधिरिति, अनुयोगस्तु सूत्रस्पर्शकनियुक्तिः सूत्रानुगमश्चेति समुच्चयार्थः । आह-चतुर्थमनुयोगद्वार नियविधिमभिधाय पुनस्तृतीयानुयोगद्वाराख्यानुयोगाभिधानं किमर्थम् ? उच्यते, नयानुगमयोः सहचरभावप्रदर्शनार्थ,
तथाहि-नयानुगमौ प्रतिसूत्रं युगपद् अनुधावतः, नयमतशून्यस्य अनुगमस्याभावात्, अनुयोगद्वारचतुष्टयोपन्यासे तु नयानामन्तेऽभिधानं युगपद्वक्तुं अशक्यत्वात् । आह-चतुरनुयोगद्वारातिरिक्तव्याख्यानविधेरुपन्यासो अनर्थकः, न, अनुगमाङ्गत्वात् , व्याख्याऽङ्गत्वाचानुगमाङ्गता इत्यलं विस्तरेणेति गाथार्थः ॥ १२८ ॥ तत्र जिनप्रवचनोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानी प्रवचनैकार्थिकानि तद्विभागं च प्रदर्शयन्नाहएगट्ठियाणि तिपिण उ पवयण सुसं तहेव अत्थो । इकिकस्स य इत्तो नामा एगडिआ पंच ।। १२९॥
+
+S
CRG
auntaintionary.com
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | प्रवचनस्य एकार्थाः शब्दा;
~181~