________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [−/गाथा -], निर्युक्ति: [१०७], भाष्यं [-]
मुच्यते-- एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पस्योपमपृथक्त्वमिं तिस्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, अनेनैव भ्यायेन क्षपकश्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्य विरुद्वेति, उकं च भाष्यकारेण - "सम्मेत्तंमि उ उद्धे पलियपुहुत्तेण सावओ होज्जा । चरणोवसमखयाणं सागर संखंतरा हुति ॥ १ ॥ एवं अपरिवडिए सम्मत्ते देवमणुयजम्मेसु । अण्णतरसेढिवजं एगभवेणं च सवाई ॥ २ ॥" अभिहितं आनुषङ्गिकं इदानीं यदुदयात् सम्यक्त्व सामायिकादिलाभो न भवति, संजातो वाऽपैति तानिहावरणरूपान् कषायान् प्रतिपादयन्नाह - पढ मिडुः । अथवा यदुक्तं 'कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात्' इति इदानीं ते कषायाः के ? कियन्तः १ को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं ? को वा खलु उपशमनादिक्रमः कस्य इत्यमु मर्थमभिधित्सुराह
पढमियाण उदए नियमा संजोयणा कसायाणं । सम्महंसणलं भं भवसिद्धीपावि न लहंति ॥ १०८ ॥
देवभवेऽधिकस्थितावपि तावत्याः स्थितेः सद्भावादुपचयेन म देशविरविप्रसङ्गः इति प्रथमपचाशकतो. २ सम्यक्त्वे तु लब्धे पत्योपमपृथकत्वेन श्रावको भवेत्। चरणोपशमक्षयेषु सागराः संस्थेवा अन्तरं भवति ॥ १ ॥ एवमप्रतिपतिते सम्यये देवमनुष्यजन्मसु । अन्यतरश्रेणिव एकभयेनापि सर्वाणि ॥ २ ॥ (विशे० १२२२-१२२३) ३ श्रुतसम्यक्त्वादिप्राप्तिहेतुतया प्रसङ्गः नेदस्. + उपशमश्रे०. तदिदानीं क० ०पशमादि ०
Education intimational
For First Use Only
www.pincibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः सम्यक्त्व आदि सामायिके आवरणं (अनन्तानुबन्धि कषायानां कारणे सम्यक्त्व आदीनाम् अलाभ:)
~ 163~