________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [- /गाथा-], नियुक्ति: [-], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
॥ अहम् ।। श्रीमद्गणधरवरसुधर्मस्वामिविरचित श्रीमहद्रबाहुश्रुतकेवलिततनियुक्तियुतं श्रीमद्भवविरहहरिभद्रसूरिप्रणीतवृत्तिसमवेतं
श्रीआवश्यकसूत्रम्.
श्रीगणधरेन्द्रो विजयतेतराम प्रणिपत्य जिनवरेन्द्र, वीरं श्रुतदेवता गुरूंन साधून । आवश्यकस्प विवृति, गुरूपदेशादहं वक्ष्ये ॥१॥
भनेनाभीष्टदेवतामसवा (अभियुरिज्यते इखभीष्ठः) जिनाः अवधिजिनादयस्तेषु पराः केवलिनलेपामिन्दः १ भमेनाभिमतदेयतासवः (अभिमन्यते विविधातरवेनस्पमिमता गासनदेवतादिः) श्रुताधिष्ठात्री देवता श्रुतदेवता, श्रुतरूपा देवता श्रुतदेवतेतिविग्रहे तु नाभिमतपेवतारचं किन्तु अधिक। तदेवताव स्थात्, अखा ज्ञानावरणीयक्षयोपशमसाधकत्वेन प्रणिपातो नानुचित्तः, "सुयदेवये" स्यादिवचनात् । अगेनाविरतरवेऽपि धुतदेवतायाः सवनीयता शापिता, मिथ्यावापादनं तु सिद्धान्ताचरणोभयोतीर्णमेव भनेनाधिकृतदेवतास्तवः (शाकाप्रणेतृत्वेनाधिक्रियते हत्यधिकृता). ५साधुत्वाव्यभिचारादुपाध्याबवाचनाचार्यगणावडेदकाइयः.
ATMasturary.com
वृत्तिकार-कृत् प्रतिज्ञा
~11~