________________
आगम
(१८)
प्रत
सूत्रांक
[१२५ ]
गाथा:
दीप
अनुक्रम
[२४६-२४९]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [६],
मूलं [ १२५] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥४२६॥
गुहा केवइआ कयमालया देवा केवइया गट्टमाख्या देवा के वइआ उसभकूड़ा पं० १, गो० ! जंबुद्दीवे दीवे चोत्तीसं चकवट्टषिजया पोती रायद्दाणीओ चोसीसं तिमिसगुहाओ चोत्तीसं खंडप्पवायगुहाओ चोत्तीसं कयमालया देवा चोत्तीसं णट्टमालया देवा चोती उसभकूडा पथवा पं०, जंबुद्दीवे णं भंते ! दीवे केबइमा महद्दहा पं० १, गो० ! सोलस महदहा पण्णत्ता, जंबुदीवे णं भंते! दीवे केवइयाओ महाणईओ वासहर पबहाओ केवइआओ महाणईओ कुंडप्पवहाओ पण्णत्ता ?, गोयमा ! जंबुद्दीवे २ चोदस महाणईओ वासहरपन्बहाओ छावतारं महाणईओ कुंडप्पबहाओ एवामेव सपुब्वावरेणं जंबुद्दीवे दीवे उतिं महाणईओ भवतीतिक्वायं । जंबुद्दीवे २ भरहेरवएस वासेसु कइ महाणइओ पं० ?, गोअमा ! चत्तारि महाणईओ पण्णत्ताओ, सं०गंगा सिंधू रत्ता रत्तवई, तत्थ णं एगमेगा महाणई चउदसहिं सलिलासहस्सेहिं समग्गा पुरत्थिमपचत्थिमेणं लवणसमुदं समप्पे, एवामेव सपुत्रावरणं जंबुद्दीचे दीवे भरहrary वासेसु छप्पण्णं सलिलासहस्सा भवतीतिमक्खायंति, जंबुद्दीने णं भंते ! हेमवय रणवसु वासेसु कति महाणईओ पण्णत्ताओ?, गो० ! चत्तारि महाणईओ पण्णत्ताओं, संजा – रोहिता रोहिअंसा सुवण्णकूछा रूप्पकूला, तत्थ णं एगमेगा महाणई अट्ठावीसाए अट्ठावीसाए सलिलासहस्सेहिं समम्गा पुरत्थिमपचत्थिमेणं लवणसमुदं समप्पेइ, एवामेव सपुवावरेणं जंयुद्दीचे २ हेमवय हेरण्णवसु वासेसु बारसुत्तरे सलिलासय सहस्से भवतीति मक्खायं इति । जंबुद्दीवे णं भंते ! दीवे हरिषारम्भगवा से कइ महाणईओ पण्णत्ताओ ?, गोयमा ! चत्तारि महाणईओ पण्णत्ताओ, संजहा— हरी हरिकंता नरकंताणारिकता, तत्थ णं एगमेगा महाणई छप्पण्णाए २ सलिलासहस्सेहिं समग्गा पुरत्थिमपञ्चत्थिमेणं लवणसमुदं समप्पे, एवामेव सपुव्वावरेण जंबुद्दीवे २ हरिवासरम्मगवासेसु दो चवीसा सलिलासयसहस्सा भवतीतिमक्खायं, जंबुद्दीवे णं भंते! दीवे महा
For P&P Cy
~98~
खण्डयोज - नादिपिण्डः स्. १२५
॥४२६ ॥
ayurg