________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ----------------------------
---------- मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्ब-
प्रत सूत्रांक
न्तिचन्द्री- या वृत्तिः
भियोग:
[१२१]
॥४१८॥
दीप अनुक्रम
कुर्वस्ति तच्चरिताभिनयात्मकमुपदर्शयन्ति, यद्यष्यत्राञ्चितरिभितारभटभसोलेषु चतुएं मूलभेदेषु गृहीतेषु साभिनयना
५वक्षस्कारे व्यमात्रसङ्ग्रहः स्यात् तथापि क्वचिदेकैकेनाभिनयेन कचिदभिनयसमुदायेन कचिच्चाभिनय विशेषेणान्तरकरणात् सर्व- जन्ममहे प्रसिद्धद्वात्रिंशन्नाटकसमयाव्यवहारसंरक्षणार्थ द्वात्रिंश दा दर्शिताः। अथाभिनयशून्यमपि नाटकं भवतीति तत् दर्शयितु- अच्युतामाह- अप्पेगइआ उपय' इत्यादि, अप्येकका उत्पात:-आकाशे उल्ललनं निपातः-तस्मादवपतनं उत्पातपूर्वो निपातो
सू. १२१ यस्मिन् तदुत्पातनिपातं, एवं निपातोत्पातं, सञ्कुचितप्रसारितं प्राग्वत् , यावत्पदात् 'रिआरिमिति ग्राह्यं, तत्र रिअं. गमन रङ्गभूमेनिष्क्रमणं आरिअ-पुनस्तत्रागमनं, भ्रान्तसम्भ्रान्तं तु अनन्तरोतकत्रिंशत्तमनाटके व्याख्यातमिति ततो ग्राह्य, इदं च पूर्वोक्तचतुर्विधद्वात्रिंशद्विधनाव्येभ्यो विलक्षणं सर्वाभिनयशून्यं गात्रविक्षेपमा विवाहाभ्युदयादावुपयोगि सामान्यतो नर्त्तनं भरतादिसङ्गीतेषु नृत्तमित्युक्तं । अथोक्तमेव नाट्य प्रकारद्वयेन सङ्ग्रहीतुमाह-'अप्पेगइआ तंडति अप्पेगइआ लासेंति'त्ति, अप्येककास्ताण्डवं नाम नाटकं कुर्वन्ति, तच्चोद्धतैः करणैरङ्गहारैरभिनयैश्च निर्वत्त्य, अत एवारभटीवृत्तिप्रधान नाव्यं, अथ यथा बालस्वामिपादानां देवाः कुतूहलमुपदर्शयन्ति तथाह- अप्पेगहआ पीणें-18 ति' इत्यादि, अप्येकका देवाः पीनयन्ति-वं स्थूलीकुर्वन्ति, 'एव'मित्यप्येकका बूत्कारयन्ति-यूत्कारं कुर्वन्ति आस्फोट-IS॥४१८॥ यन्ति-उपविशन्तः पुताभ्यां भूम्यादिकमानन्ति वल्गन्ति-मल्लवद्वाहुभ्यां परस्परं संप्रलगन्ति सिंहनादं नदन्ति-कुर्व-15 न्ति अप्येककाः सर्वाणि-पीनत्वादीनि क्रमेण कुर्वन्ति, अप्येकका हयहेषितं-हेपारवं कुर्वन्ति, 'एव'मिस्वप्येककाः हस्तिगु-15
[२४०]
0s
JETAH
~82