________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ---------------------------------------------- ------ मूलं [११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [११७]
दीप अनुक्रम [२२९]
श्रीजम्यू
प्रथमयावच्छब्दो दृष्टान्तविषयीकृतसूर्याभाधिकारस्यावधिसूचनार्थः, स चावधिर्विमानप्रतिसंहरणपर्यन्तो वाच्यः, द्विती- ५वक्षस्कारे द्वीपशा- ययावच्छन्दो 'दिवं देवजुई दियं दिवाणुभावं' इति पदद्वयग्राही, अस्य चायमर्थ:-दिव्यां देवद्धि-परिवारसम्पदं स्ववि- जन्ममहे न्तिचन्द्री-|| मानवजसौधर्मकल्पवासिदेवविमानानां मेरी प्रेषणात् , तथा दिव्यां देवधुति शरीराभरणादिहासेन तथा दिव्यं देवा- 101 शकेन्द्रागनभावं देवगतिहस्वताऽऽपादनेन, तथा दिव्यं यानविमानं पालकनामकं जम्बूद्वीपपरिमाणन्यून विस्तरायामकरणेन प्रति-18
मा.
११७ ॥४०४॥ संहरन् २-संक्षिपन् संक्षिपन्निति, तृतीययावच्छब्दो 'जेणेव जम्बुद्दीवे दीवे जेणेव भरहे वासे' इति ग्राहका, ननु
पूर्वत्रिसोपानप्रतिरूपकेणोत्तारः शक्रस्योक्तोऽपराभ्यां केषामुत्तार इत्याह-'तए णं सकस्स देविन्दस्स देवरणो' इत्यादि व्यक्तम् । अथ शकः किमकादित्याह-'तए णं से सके देविन्दे देवराया चउरासीए'इत्यादि, कण्ठवं, यावत्पदसं-18
ग्राह्यं तु पूर्वसूत्रानुसारेण बोध्यं, यदवादीत्तदाह-'णमुत्थु ते'इत्यादि, नमोऽस्तु तुभ्यं रत्नकुक्षिधारिके ! एवंप्रकार 18 सूत्रं यथा दिकुमार्य आहुस्तथाऽवादीदित्यर्थः, यावच्छन्दादिदं ग्राह्यम्-जगप्पईवदाईए चक्खुणो अमुत्तस्स सबजग-18
जीववच्छलस्स हिअकारगमग्गदेसिअवागिद्धिविभुप्पभुस्स जिणस्सणाणिस्स नायगस्स बुद्धस्स बोहगस्स सबलोगणा-18 हस्स सबजगमङ्गलस्स णिम्ममस्स पवरकुलसमुप्पभवस्त जाईए खत्तियस्स जंसि लोगुत्तमस्स अणणीति, कियत्पर्य
18०४॥ तमित्याह-धन्याऽसि पुण्याऽसि त्वं कृतार्थाऽसि, अहं देवानुप्रिये! शको नाम देवेन्द्रो देवराजा भगवतस्तीर्थकरस्य जन्ममहिमां करिष्यामि, तन युष्माभिर्न भेतव्यमितिकृत्वा अवस्वापिनी ददाति-सुते मेरुं नीते सुतविरहाता मा
JaEcMAR
~54~