________________
आगम
(१८)
प्रत
सूत्रांक
[११५]
दीप
अनुक्रम
[२२७]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [५],
मूलं [१९५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥३९६ ॥
स्साई जमगसम कणकणारावं काउं पयत्ताई हुत्या इति, तए णं सोहम्मे कप्पे पासायचमाणनिक्खुद्वावभिसहसमुंद्विअघण्टापढेंसुअसयसहस्ससंकुले जाए आवि होत्या इति, तए णं तेसिं सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण व देवीय य एगन्तरइपसन्तणिच मत्तविसयमुद्दमुच्छिणं सूसरपण्टारसिभ विग्लबोलपूरिभचवलपडिबोहणे कए समाणे पोसणकोउइल दिष्णकण्णएगग्गचिव माणसाणं से पायताणीआहिवई देवे तंसि घण्टारवंसि निसंतपठितंसि समाणंसि तत्थ तत्थ तहिं २ देसे महया महया सणं उग्पोसेमाणे २ एवं व्यासीति इन्त ! सुणंतु भवंतो बहवे सोहम्मकप्पवासी बेमाणिअदेवा देवीओ अ सोहम्मकप्पवणो इणमो वयणं हिअसुहत्थं-भाणावर णं भो सके तं चेत्र जाब अंतिभं पाउन्भवदत्ति, तप णं ते देवा देवीओ म एभम सोचा हट्ट जाव हिजआ अप्पेगइआ बन्दणवत्तिअं एवं पूरणवत्ति सकारवत्ति सम्माणपत्तिअं दंसणवत्तिअं जिणभत्तिरागेणं अप्पेगमा तं जीजमे एवमादित्तिकट्टु जान पाउन्भवंतित्ति । तप णं से सके देविंदे देवराया ते विमाणिए देवे देवीओ अ अकालपरिहीणं चैव अंतिमं पाठम्भवमाणे पासइ २ ता हट्टे पाठयं णामं भमिओगिनं देवं सहावे २ ता एवं वयासी खिप्पामेव भो देवाणुप्पिभा! भणेगखम्भसयसण्णिविद्धं लीलट्ठियसाल मंजिला कलिअं ईदामिअउसभतुरगणर मगर विहगवालग किण्णरदारमथमरकुंजरवणलयपस्मलयभत्तिचित्तं संभुग्गयवहरवे आपरिगयामिरामं विबाहरजमलजुअलजंतजुत्तपित्र अबीसहस्स मालिनी रूवगसहस्सकलिभं मिसमाणं मिन्भिसमाणं चक्झोभणलेसं सुद्दफासं सस्सिरीअरूवं घण्टावलिअमडुरमणहरसरं सुहं कन्तं दरिमणिलं णिचणोवि अमिसिमिसितमणिरयणघंटिआजालपरिक्सितं जोयणसहस्सबिच्छिष्णं पचजोभणसयमुनिबद्धं सिग्धं तुरिअं जणणिव्यादि दिव्वं जाणविमाणं विव्वाहि २ ता एअमाणचिमं पचप्पिणादि ( सूत्रं ११५ )
For P&Praise City
~38~
nee
५वक्षस्कारे इन्द्रकृत्ये | पालकविमानं सू. ११५
||३९६ ॥
Lam