________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], --------------------------
----- मूलं [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [११५]]
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥३९५॥
FOCORRece
वक्षस्कारे इन्द्रकृत्ये पालकविमानं म.
दीप अनुक्रम [२२७]
लतालतुडिअषणमुइंगपडपडहवाइअरवणं दिव्बाई भोगभोगाई भुंजमाणे विहरइ । तए णं तस्स सकारस देविदास देवरण्णो आसणं चलइ, तए णं से सके जाव आसणं चलिमें पासइ २ चा ओहिं पउंजइ पउंजित्ता भगवं तित्थयरं ओहिणा आभोएइ २ त्ता हतुट्ठचित्ते आनंदिए पीइमणे परमसोमणस्सिए हरिसक्सविसप्पमाणहिअए धाराहयकर्यचकुसुमचंशुमालइअऊसविअरोमकूवे विअसिअवरकमलनयणवयणे पचलिअवरकडगतुडिअकेऊरमउडे कुण्डलहारविरावंतवच्छे पालम्बपलम्बमाणघोलतभूसणधरे ससंभमं तुरि चवलं सुरिंदे सीदासणाओ अब्भुढेइ २ चा पायपीटाओ पचोरुहइ २ ता बेरुलिअथरिहरिद्वअंजणनि उणोविअमिसिमिर्सितमणिरयणमंडिओ पाउआओ ओमुअइ २ ता एगसाडि उत्तरासंगं करेइ २ ता अंजलिमउलियग्नहत्थे तिस्थयराभिमुहे सत्तह पयाई अणुगच्छइ २ ता चाम जाणु अंचेइ २त्ता दाहिणं जाणुं धरणीअलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि निवे. सेइ २ चा ईसिं पषुण्णमइ २ ता कडगतुडिअर्थमिआओ भुआओ साहरद २ ता करयलपरिग्गहि सिरसावत्तं मत्थए अंजलिं कट्ट एवं बवासी- णमोखु णं अरहताणं भगवन्ताणं, आइगराणं तित्थयराणं सयंसंभुद्धार्ण, पुरिमुत्तमाणं पुरिससीहाणं पुरिसवरपुण्डरीआणं पुरिसबरगम्धहस्थीर्ण, लोगुप्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपजोमगराणं, अभयदयाणं चक्षुदयार्ण मग्गल्याण सरणदयार्ण जीवदयार्ण योहियाण, धम्मदयाणं धम्मदेसयाण धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरन्तचकवट्टीण, दीवो ताणं सरणं गई पइहा अपडिहयवरनाणदसणधराणं विअट्टछउमाणं, जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाण बोहयाणं मुत्ताणं मोअगाणं, सव्वलूणं सव्वदरिसीणं सिषमयलमरुअमणन्तमक्खयमवाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिअभयाणं, णमोऽत्थु णं भगवओ तित्थगरस्स आइगरस्स जाव संपाविउकामस्स, बंदामि णं भगवन्तं तत्थगयं
Acceaerat
taesecratsebest
॥३९५॥
~36