________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [--1, -------------------------
------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीतपगणपूर्वागिरिसूरैः श्रीविजयसेनसूरिवरैः । निजहस्तेन वितीर्णा प्रवर्तनायै प्रसादपरैः ॥ ४५ ॥ बहुभिश्च सम्मतेयं कृता तदा विदितसमयतत्त्वार्थैः । श्रीविजयदेवसूरिश्रीवाचकमुख्यगीतार्थैः ॥ ४६॥ रसानीच प्रमेयानि, नानाशाखखनीनि चेत् । भूयांसि लिप्सवो यूयं, विज्ञरलवणिग्वराः॥४७॥ श्रीजम्बूद्वीपप्रज्ञप्तेरुपाङ्गस्य सविस्तरा । प्रमेयरत्नमञ्जूषा, वृत्तिरेषा तदेक्ष्यताम् ॥४८॥ युग्मम् । श्रीशान्तिचन्द्रवाचकशिष्यवरो विबुधरनचन्द्रगणिः । अस्या बहादर्शानलीलिखद् भक्तियुक्तमनाः॥४९॥ वाच्यमाना श्रूयमाणा, गीतार्थैः श्रावकोत्तमैः । शोध्यमाना लेख्यमाना, जीयासुस्ते चिरं भुवि ॥५०॥
तच्छिष्यो धनचन्द्रः स्फुरदुरुधीलिंपिकलाविधिवितन्द्रः । अकरोत्प्रथमादर्श सूत्रार्थविवेचने चतुरः ॥५१॥ इति श्रीशान्तिचन्द्रगणिवाचकविरचितायाः प्रमेयरत्नमंजूषानाच्याः श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तेः प्रशस्तिः सम्पूर्णा ॥
censesenteresttaesentaeratiserseces
भाग
25
जंबूद्वीप-उवंगसूत्र [७/३] मूलं एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D. श्रुतमहर्षि) ।
~337